Book Title: Dharmabhyudaya Mahakavya Author(s): Chaturvijay, Punyavijay Publisher: Bharatiya Vidya Bhavan View full book textPage 7
________________ ॥सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः। ...GS.000 ११ . अस्ति बगाभिधे देशे सुप्रसिद्धा मनोरमा। मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकर धाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुयां धृतधर्मार्थ निश्चयः॥ कुशाग्रीयस्वबुद्ध्यैव सद्वृत्त्या च सुनिष्ठया। उपाय॑ विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना। अभूत् पतिव्रता पनी शीलसौभाग्यभूषणा॥ श्रीवहादरसिंहाख्यो गुणवॉस्तनयस्तयोः। अभवत् सकृती दानी धर्मप्रियश्च धीनिधिः॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कलाम्बरमा श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुनः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् दक्षिणबाहुवत् पितुः॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुवीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा भातभक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः॥ अन्येऽपि बहवस्तस्याभवन स्वस्त्रादिवान्धवाः। धनैर्जनैः समृद्धः सन् स राजेव व्यराजत॥ अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तश्चित्रं विदुषां खलु॥ १३ नाहकारो न दुर्भावो न बिलासो न दुर्व्ययः । दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ १४ भक्को गुरुजनानां स विनीतः सजनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोव्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मः॥१८ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया। अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ मथाम्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कतुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदेवासीत् सम्यग-ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थ यतनीयं मयाऽप्यरम् ॥ २१ विचार्य स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमिन्त्राणां विदुषांचापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्ति नि के त ने । सिंधीपदाङ्कितं जैन ज्ञानपीठ मतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः ।खीकतु प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैयौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण खीयपावनपाणिना । रस-नांगाई-चन्द्राब्दे तत्प्रतिष्ठा व्यधीयत ॥ . प्रारब्ध मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां ग्रन्थानां प्रथनं तथा । तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रष्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नेकेषां विदुषां तथा। ज्ञानाम्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवाय्वादिकानां तु प्रातिकूल्यादसौ मुनिः। कार्य त्रिवार्षिकं तन्न समाप्यान्यन्त्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः॥ नन्द-निध्य-चन्द्रोदे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना ॥ ततः सुहृत्परामर्शात् सिंघीवंशनभस्वता । मा वि द्या भ व ना येयं ग्रन्थमाला समर्पिता ॥ आसीत्तस्य मनोवान्छापूर्वी ग्रन्थप्रकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेईन्त ! दौर्भाग्याचारमवन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ॥ ३६ इन्दु-ख-शून्य नेत्राब्दे मासे आषाढसम्झके । कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् ॥ ३७ पितृमक्कैश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः॥ इयं प्रन्यावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा । भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ ३९ विदुजनकृताहादा सचिदानन्ददा सदा । चिरं नन्दस्वियं लोके श्रीसँघी अन्यपद्धतिः ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 284