Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 10
________________ १० र्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृतिं परिशोधनाद्यैः (किल योजनाद्यैः ) " ॥१॥ दर्शनात् स्पष्टमेवोन्नीयते तच्चास्माभिः [ ] चिह्नयुतं कृतं, अन्यच्च श्रीमद्विजयदेवसूरीणां श्रीमद्विजयानन्दसूरीणां चाभूद्वैमनस्यं पारम्पर्यगमिति किंवदन्त्यपि ग्रन्थस्यास्य समीक्षणात् अवभासिष्यते निर्मूला, यतः मानविजयोपाध्यायाः श्रीमदानन्दसूरिपारम्पर्यानुसारिणः श्रीमन्यायाचार्यास्तु श्रीमद्विजयदेवानुसारिणः, ततो विभाव्यमेतत् प्रशस्तिगतमविरोधेनासितव्यं सुकरमेवोभयानुगानामपि । किं च संग्रहशब्दाङ्किततां सान्वर्थं कुर्वतां प्रस्तुतसद्ग्रन्थस्य महाशयानां यद्यपि न किञ्चित् स्वकीयमतिवैभवविस्पन्दितं तथापि 'योजकस्तत्र दुर्लभ' इति न्यायसमर्थनं यथावच्चक्रुः पूज्याः, एतद्ग्रन्थगताभिधेयपर्यालोचनयेदं स्पष्टमेवावगमपथमायास्यति शास्त्रायासवतां सहसेत्यनुमिमीमहे । विशेषेण वीक्षणीयाश्चेमे पदार्थाः पटूनां पाटवस्मृतिदायकाः - १. धर्मलक्षणे तावत् वचनाद्यनुष्ठानमित्यादिश्लोकं विवेचयद्भिः सार्वत्रिकं संस्कृतं लक्षणं यतो न स्यात् प्रीत्यनुष्ठानादिष्वव्याप्त्यादि (पृष्ठे-६) २. न्यायसंपन्नविभवताप्रभृतीनां शास्त्रेषु साक्षादनवलोकनात् कथं विधेयता ? तद्भावे च कथं मार्गानुसारिगुणत्वमित्याशङ्क्य दोषतानवलब्धशिष्टत्वानां शिष्टानामाचारविषयतया तेषा - मुन्नयनेन पारमर्षानुसारिता ध्वनितैषां (पृष्ठे-२०) ३. ऐदंयुगीनां साध्वाभासाः श्रावकाभासाश्च निश्चयं व्यवहारं च व्याहृत्य यथारुचि क्रियालोप ज्ञानलोपं च स्वप्रमादाद्यपह्नवाय व्यङ्ग्येन ध्वनिना व्याख्यान्ति विमुग्धानां पुरतस्तेषां द्वयेषामप्यवलोकनीयं निश्चयव्यवहारधर्मस्वरूपं यथायथं श्रीधर्मसंग्रहणी श्रीउपदेशपदादिगतैरभिप्रायैः निवेदितं प्रवचनवेदिभिः ( पृष्ठे - २१-२२) ४. श्रीमज्जिनभद्रक्षमाश्रमण श्रीमत्सिद्धसेनदिवाकरयोः परस्परं विसंवदतोः कथमिव नाभिनिवेशः कथमिव चान्येषां स इत्युपपादितमुपपत्तिनिपुणैः ( पृष्ठे- ७०-७१) ५. नानुमन्वते तुर्ये गुणस्थाने ये विरतिक्रियां तेषामपि मनः समाहितं युक्तिपुरस्सरं तत्र तस्याः करणीयत्वेन, क्रियाया गुणस्थानके गुणार्हत्वात् ( पृष्ठे-८८) ६. ये केचित् श्रावकाभासाः भूत्वोपदेशकाः आचारशून्याः अनन्तकायाद्यभक्ष्यमाहृत्य श्रद्धालूंश्चापि च्यावयन्ति धर्मात् तेषां हितायैवाख्यातं ख्यातकीर्तिभिर्यदुत प्रातिवेश्मिकगृहराद्धमचित्तमपि वर्ज्यमेवानन्तकायिकमिति पूज्यपक्षः (पृष्ठे-१३४) ७. सामायिकस्य विधानं प्रतिपादयद्भिरावश्यकपञ्चाशकप्रभृत्यनेकग्रन्थानुगतमेवानूदितं, दृष्ट्वा च तत् केचित् पूर्वापरालोचनाहीनाः मिथ्यापोषं पुष्णन्ति स्वमतं तैः परं विचारणीयमेतत् यदुतालोचनाद्यनुगमे तत् सामायिकविधानं ते पश्चान्निर्दिश्यमानेर्यापथिकी न सामायिक प्रतिबद्धा किन्तु वन्दनादिप्रतिबद्धा, सामायिकं तु विधायैवेर्यां विदधे, यतः श्रीमदुत्तराध्ययनेषु एकोनत्रिंशत्तमेऽध्ययने "सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्यास्ते च तत्त्वतस्तीर्थकृत D1-t.pm5 3rd proof

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 500