Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
११
एवे"त्यादि, अत्र स्पष्टमेवाविर्भावितं श्रीशान्तिसूरिभिः सामायिकं प्रतिपद्यमानस्यादौ चतुर्विंशतिस्तवकथनमाख्यातृभिः प्रागीर्यापथिकीप्रतिक्रमणं, सामायिकचतुर्विंशतिस्तववन्दनप्रतिक्रमणकायोत्सर्गप्रत्याख्यानवर्णनाच्च न श्रावकाणां विधिर्न वा न तत्रावधारिता, किं च परःशतानामपि हस्तानां दूरतः समागतानां श्राद्धानामपि या नेरितेर्याप्रतिक्रान्तिरावश्यकादौ तत् ज्ञापयति यदुत न संबद्धेोदितिरत्र, अत एव च प्रतिक्रमणकालग्रहणविध्यादौ चावश्यके नेर्याभणितिः, अत एव पञ्चाशकचूर्णौ संघाचारभाष्यवृत्त्यादौ च सामायिकादर्वागेवेर्यायाः करणं कथितं करुणापरीतैः, कथं च साधुक्रियामनुकृत्य त्रिः सामायिकोच्चारं कारयितृभिन साधुवत् प्राग् ईया प्रतिक्राम्यते सामायिकात् ? ए तदपि ईर्याप्रतिक्रान्तिमन्तरा निखिलक्रियानिषेधकश्रीमहानिशीथदशवैकालिकबृहद्वत्तिवाक्यपर्यालोचनेन विचार्य, यतः समेष्यति प्रतिभागोचारं प्रतिक्रि यामादावीर्यायाः करणं, अत एवात्रैव स्पष्टमुदितं पृष्ठे २५१तमे यदन्या अपि प्रतिक्रमणादिकाः क्रिया ईर्याप्रतिक्रमणपूर्विकाः शुध्यन्ति, तथा च श्रद्धेयमेतदेव ( पृष्ठे १४९१५०)
८. यत् सावधप्रत्याख्यानप्रवणानपि अपर्वणि निषेधयन्ति ये श्रावकान् भञ्जन्ति च स्वकीयां त्रिविधं त्रिविधेन सर्वं सावधं प्रत्याख्यामीति प्रतिज्ञां तैः पौषधोपवासेन सहगतमेवातिथिसंविभागः किमिति नापर्वणि निषिध्यते, किं च प्रकरणज्ञानहीनत्वं तेषां स्पष्टमेव, यत आवश्यकादौ मर्यादादर्शकतां पाठस्यानालोच्य प्रकरणानुगतां कुतस्त्येयं विधिकालतोररीकृता ?, अत एवात्र पूज्यैरुपाध्यायैः पौषधस्य सर्वतिथिविधेयता स्पष्टं निष्टङ्किता, विशेषस्त्वत्रान्यत्र च ग्रन्थार्थयोरवेक्षणात् पर्यालोचनीयः ( पृष्ठे १६४-१६५)
९. अत्र श्रीजिनेश्वराणां स्त्रीभिरष्टभेदादिकां पूजां विदधानाभिरवश्यं वस्त्रत्रयं रक्ष्यमिति प्रतिपादयितृभिः अर्धलुम्पकानां स्त्रीपूजामपलपतां निरस्तं मतं, न च सम्यग्दर्शनक्रियारूपायाः पूजाया निषेधं स्त्रीणां विहाय जिनदत्तीयान् कोऽप्यपरो गच्छानुगोऽप्युररीकुर्यात् , शतशः शास्त्रोक्तिसिद्धत्वात् , आशातनाकरणं तु पुरुषैरपि वर्जनीयमेव, परमाशातनाविरहकाले न कार्य धर्मकार्यं धर्मार्थिभिरित्यचानस्य कैवानचानतेति समीक्ष्यं समीक्षकैः इत्यादयोऽनेकेऽत्र प्रेक्षणीयाः प्रेक्षावतां विषयाः, यतो ज्ञानदर्शनचारित्राणामनतिचारता प्रकर्षप्रकर्षतरशद्ध्यधिगमश्च स्यातां
ग्रन्थे चात्राधिकारचतुष्टयमातेने, तत्राद्योऽधिकारः सामान्यगृहस्थधर्मवर्णनचणः, द्वितीयः सम्यक्त्वमूलकद्वादशव्रतादिवर्णनेन विशेषश्रावकधर्मवर्णकः, तृतीयः सापेक्षनिरपेक्षयतिधर्मस्वरूपनिवेदकः, तर्यस्त निरपेक्षयतिधर्मविवेचनचतरः, अत्र चाद्ययोराविर्भावमाधायोपरतं यत तत्र कारणं श्रीमदागमानां तत्समितिद्वारा यन्मुद्रणं प्रारेभे तत्सभासद्भिस्तत्र यावद्वाचनं मुद्रणस्याशक्यत्वेऽपि किञ्चित् साहाय्यं विधातुमेतत्संस्थाधिकारिभिः अन्यन्मुद्रणं गौणीकृत्यागमानामेवोन्मुद्रणमिव मुद्रणं व्यधायि, वाचकेभ्यः समर्पणमप्यागमानां समितावुपविष्टेभ्यः कृतमत
D1-t.pm5 3rd proof

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 500