________________
१०
र्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृतिं परिशोधनाद्यैः (किल योजनाद्यैः ) " ॥१॥ दर्शनात् स्पष्टमेवोन्नीयते तच्चास्माभिः [ ] चिह्नयुतं कृतं, अन्यच्च श्रीमद्विजयदेवसूरीणां श्रीमद्विजयानन्दसूरीणां चाभूद्वैमनस्यं पारम्पर्यगमिति किंवदन्त्यपि ग्रन्थस्यास्य समीक्षणात् अवभासिष्यते निर्मूला, यतः मानविजयोपाध्यायाः श्रीमदानन्दसूरिपारम्पर्यानुसारिणः श्रीमन्यायाचार्यास्तु श्रीमद्विजयदेवानुसारिणः, ततो विभाव्यमेतत् प्रशस्तिगतमविरोधेनासितव्यं सुकरमेवोभयानुगानामपि । किं च संग्रहशब्दाङ्किततां सान्वर्थं कुर्वतां प्रस्तुतसद्ग्रन्थस्य महाशयानां यद्यपि न किञ्चित् स्वकीयमतिवैभवविस्पन्दितं तथापि 'योजकस्तत्र दुर्लभ' इति न्यायसमर्थनं यथावच्चक्रुः पूज्याः, एतद्ग्रन्थगताभिधेयपर्यालोचनयेदं स्पष्टमेवावगमपथमायास्यति शास्त्रायासवतां सहसेत्यनुमिमीमहे । विशेषेण वीक्षणीयाश्चेमे पदार्थाः पटूनां पाटवस्मृतिदायकाः -
१. धर्मलक्षणे तावत् वचनाद्यनुष्ठानमित्यादिश्लोकं विवेचयद्भिः सार्वत्रिकं संस्कृतं लक्षणं यतो न स्यात् प्रीत्यनुष्ठानादिष्वव्याप्त्यादि (पृष्ठे-६)
२. न्यायसंपन्नविभवताप्रभृतीनां शास्त्रेषु साक्षादनवलोकनात् कथं विधेयता ? तद्भावे च कथं मार्गानुसारिगुणत्वमित्याशङ्क्य दोषतानवलब्धशिष्टत्वानां शिष्टानामाचारविषयतया तेषा - मुन्नयनेन पारमर्षानुसारिता ध्वनितैषां (पृष्ठे-२०)
३. ऐदंयुगीनां साध्वाभासाः श्रावकाभासाश्च निश्चयं व्यवहारं च व्याहृत्य यथारुचि क्रियालोप ज्ञानलोपं च स्वप्रमादाद्यपह्नवाय व्यङ्ग्येन ध्वनिना व्याख्यान्ति विमुग्धानां पुरतस्तेषां द्वयेषामप्यवलोकनीयं निश्चयव्यवहारधर्मस्वरूपं यथायथं श्रीधर्मसंग्रहणी श्रीउपदेशपदादिगतैरभिप्रायैः निवेदितं प्रवचनवेदिभिः ( पृष्ठे - २१-२२)
४. श्रीमज्जिनभद्रक्षमाश्रमण श्रीमत्सिद्धसेनदिवाकरयोः परस्परं विसंवदतोः कथमिव नाभिनिवेशः कथमिव चान्येषां स इत्युपपादितमुपपत्तिनिपुणैः ( पृष्ठे- ७०-७१)
५. नानुमन्वते तुर्ये गुणस्थाने ये विरतिक्रियां तेषामपि मनः समाहितं युक्तिपुरस्सरं तत्र तस्याः करणीयत्वेन, क्रियाया गुणस्थानके गुणार्हत्वात् ( पृष्ठे-८८)
६. ये केचित् श्रावकाभासाः भूत्वोपदेशकाः आचारशून्याः अनन्तकायाद्यभक्ष्यमाहृत्य श्रद्धालूंश्चापि च्यावयन्ति धर्मात् तेषां हितायैवाख्यातं ख्यातकीर्तिभिर्यदुत प्रातिवेश्मिकगृहराद्धमचित्तमपि वर्ज्यमेवानन्तकायिकमिति पूज्यपक्षः (पृष्ठे-१३४)
७. सामायिकस्य विधानं प्रतिपादयद्भिरावश्यकपञ्चाशकप्रभृत्यनेकग्रन्थानुगतमेवानूदितं, दृष्ट्वा च तत् केचित् पूर्वापरालोचनाहीनाः मिथ्यापोषं पुष्णन्ति स्वमतं तैः परं विचारणीयमेतत् यदुतालोचनाद्यनुगमे तत् सामायिकविधानं ते पश्चान्निर्दिश्यमानेर्यापथिकी न सामायिक प्रतिबद्धा किन्तु वन्दनादिप्रतिबद्धा, सामायिकं तु विधायैवेर्यां विदधे, यतः श्रीमदुत्तराध्ययनेषु एकोनत्रिंशत्तमेऽध्ययने "सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्यास्ते च तत्त्वतस्तीर्थकृत
D1-t.pm5 3rd proof