________________
विजयन्ते सदा विश्वे गणेशाः सूत्रकारकाः ॥
समाददतु भव्या भाविभव्या पूर्वमुनीश्वरगुम्फितमेतं गुम्फमनूनधर्मसंग्रहणक्रियया यथार्थाभिधानं धर्मसंग्रहं संस्थाकार्यवाहकद्वारा श्रेष्ठिदेवचन्द्रलालभाइनामकभाण्डागाराधिपेनोपदीक्रियमाणं करकमलेऽत्यल्पतमेन पण्येन, समादानाच्चार्वाग् अवश्यमेव विचारणीयमेतत् यदुत सान्वर्थाभिधानोऽप्ययं ग्रन्थो निखिलानामास्तिकदर्शनानां धर्मार्थित्वात् कतमेन धर्मेण संग्रहोऽत्र ?, जैनेन चेत् तत्रापि अनगारेतरादिभेदैरनेकधा भेदभाजि तस्मिन् केन प्रकारेणात्र संग्रह: के च कारकाः कदा च भूमण्डलं मण्डयामासुः पवित्रपत्कमलैरिति ?, प्रवृत्तायां चैवं विचारश्रेणी यावन्नोन्मूलमिययात्तद्विषया शङ्काततिर्न तावत् निःशङ्कां प्रवृत्तिमातन्यात् कृतीति विचार्यैव श्रीमद्भिर्मानविजयोपाध्यायैः प्रथमतः सर्वेषामगार्यनगाराणां धर्माविर्भावनाय सामान्येनैवाभिधा चक्रे धर्मसंग्रह इति, तथा च वाचकपाठक श्रोतृणां सुखेनावगमो भविष्यति निर्बाधं यदुताद्यावधिमुद्रिता ये ग्रन्था एतद्भाण्डागारकार्यवाहकैरन्याभिश्च संस्थाभिः परं तेषु सर्वेषु ग्रन्थोऽयमेव मूर्धाभिषिक्तो यतोऽगारानगारोभयधर्मप्रतिपादनपरताऽस्य, अन्यच्च विधातारोऽस्य यतोऽक्किालीनास्ततः परःशतानां ग्रन्थानां ग्रन्थकाराणां च हार्दमवतारयितुमत्रालम्भूष्णव इति नायं कदाचनापि अर्वाक्कालीनजाततयाऽवज्ञास्पदं यायात् , ग्रन्थानां ग्रन्थकाराणां च येषां हार्दमवातारि तत्तेषामभिधानावलिनिरीक्षणतः स्वयमेव समेष्यति दृष्टिपथे पटुप्रज्ञानां, अन्यच्च प्रस्तुतग्रन्थसौधसूत्रणसूत्रधारसन्निभा महोपाध्याया न केवलं स्वमनीषोज्जृम्भितमावि वयामासुः किन्तु काशीविबुधविजयावाप्तयथार्थाभिधानान् श्रीयशोविजयमहोपाध्यायान् प्रति शोधनायापि समर्पयामासुर्यथा प्राक् श्रीमदभयदेवपादाः श्रीमतो द्रोणाचार्यानभि, एतदेव भवभीरुतादिसद्गुणाढ्यताचिद्रं यद् मा भूद् स्वग्रन्थपाठपीनप्रज्ञानां भवभ्रमः सूत्रविरोधविषमिश्रिततया बोधाभासेनेति, सूत्रसिद्धं चैतत् , यतो न निःशङ्कमिव ब्रूयात् शङ्काऽर्ह, तथा च ये केचन सूत्रविरुद्धं स्वीयमज्ञानमेव मूर्तिमद् ग्रन्थद्वारा विस्तारयन्ति अन्यैरशोधयित्वा ते गति कामधिगन्तारस्तन्नर्ते सर्वज्ञादिकमवसातुं शक्यमितरैः, अलमप्रस्तुतेन, महोपाध्यायास्तु ग्रन्थमेनं पूर्वर्षिग्रन्थानुसारिणमप्यतियत्नेन शोधयित्वा अन्यान्यग्रन्थान् योजयित्वा चाविर्भावयामासुः, तदेतत् प्रस्तुतग्रन्थरत्नप्रशस्तौ "तर्कप्रमाणनयमख्यविवेचनेन, प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । चक्रू