Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar Publisher: Jivanand Vidyasagar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतबाह्मणम् । हरिः ओम् । तत्रादौ सानां निधनभेदेन देवताभिधानाय ता एवानु क्रमते १। अग्निरिन्द्रः प्रजापतिः सोमोवरुणस्त्वष्टागिरसः पूषा सरखतौन्द्राग्नी। एता: सामदेवताः इति शेषः तवादावग्निदेवत्यानि सामान्याह २। इडानिधनानि पदनिधनानौकारणिधनानौत्याग्नेयानीति। निधनं नाम पञ्चभक्ति कस्य सप्तभक्तिकस्य सानोऽन्त्यो भागः। सर्वत्र सामतश्चतुर्विधः स्वरोनिधन मिड़ावागिति । स एवान्तर्णिधनं वहिर्णिधनमिति हे धा। तत्र निधनादिवितयव्यतिरिक्तस्य स्वर इति रूढ्या नामधेयम् । इडा. निधनानौति-कालेयरोरवादौनि। वाह्याक्षरनैरपेक्षेण ऋगन्त्यपदान्येव यत्र निधन स्थानीयानि तानि पदनिधनानि योधाजय संहितादीनि। ईकारनिधनानि वैराजादौनि । उक्तत्रिविधनिधनानि यानि सामानि तान्याग्न यानि अग्निदेवताकानि । For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 178