Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवब्राह्मणे अयोक्तप्रकारादपि लघुतरं देवतापरिज्ञान प्रकार माह २१ । अथान्तरतमानि सर्वाणि ब्राह्माणि सामानौति सर्वान्तरतमानि । कृत्स्नसाम्नां ब्रह्मणएवादौ सृष्टेस्तत्तद्दे वताव्याजेन तस्यैव प्रतिपाद्यत्वात्सर्वेषां ब्राह्मत्वम् । अथ साम्नां देवतासम्बन्धविषये ज्ञातव्य रहस्यमाह२२ । अथोपनिषद् | कैषोपनिषदिति दर्शयति २३ | ऋग्व माता साम पिता प्रजापतिः खरः । ऋक् प्रसिद्धा । साम गोत्यात्मकम् । स्वरः क्रुष्टादि: (१८) अस्त्वेवं, किं ततः १ इत्यत आह २४। तद्यान्युक्त आख्यायन्ते मातृतस्तान्याखायन्ते अथ यानि सामत आख्यायन्ते पितृतस्तान्याखयायन्ते अथ यानि खरत - खायन्ते प्रजापतितस्तान्याखायन्ते । ऋक्त आख्यातानि यज्ञायज्ञीय वारवन्तीय प्रभृतीनि । तेषामृगवयवभूतपदेनाख्यानात् । सामत आख्यातानि यौधाजयप्रभृतीनि । खरत आख्यातानि वासदे व्यादीनि । एवं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 178