Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देतबाहाणे प्रथै न्द्राम्मलक्षणमाह१५। य ान यत्यरावत इत्येन्द्राग्न । य आनयदित्यत्र हे सामनी उत्पनेते इन्द्राम्नीदेवत्ये। अथाग्ने यैन्द्रयोः सामनी आह १६ । सुतं रयिष्ठाः सहोरयिष्ठा इत्याग्न - येन्द्र। उपनोहरिभिः सुतमित्यस्यान्ते “सुतधयिष्ठा:इत्येतहीयते, तथा 'सहोरयिष्ठा"-इत्येतदपि । ते उभे आग्न येन्द्र एव । निधनभेदेन सर्वेषां साम्नां सामान्य नाग्न्यादीन्द्राग्निपर्यन्ताः दश देवताः द्रष्टव्याः । आग्न वैन्द्रयोरनिर्देशऽप्यन्द्राग्नस्यैव विपर्यासादनन्यत्वम् । अथ प्रकारान्तरेण निधनवशात् कृत्स्नसाम्नां देवताभिधानाय ता एवानुक्रमते १७। वसवो रुद्रा आदित्या विश्व देवाः । यथाग्न्यादयः प्रत्येक सामदेवताः वस्वादयोऽपि सङ्घातामकाः सर्वेषां साम्नां निधन चतुष्टयभेद न देवताः । अथ निर्देशक्रमेणैतासां सामानि विभज्य दर्शयति १८। वसनाखराणि रुद्राणान्निधनवन्त्या. दित्यानामैडानि विशेषां देवानां वानिधनानि। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 178