Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar Publisher: Jivanand Vidyasagar View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमखण्डः ।। वानिधनवन्ति वानिधनानि । उक्तलक्षणं साम उदाहरति८। यथा यज्ञायज्ञौयम् । अथ त्वष्टदेवत्यान्याह१० । अक्षरानुखाराणि त्वाष्ट्राणिअक्षरमनुस्वय॑ते येषु तानि तथोक्तानि तान्य दाहरति११ । यथा वारावन्तीयञ्चाभिवर्तञ्च । अथाङ्गिरोदेवतानां लक्षणमाह १२ । खःप्टष्ठान्याङ्गिरसानि । अभिसोमास आयव इत्यादिषु गातव्यानि खःपृष्ठानि आङ्गिरसानि। अथ पूष देवत्यानां लक्षणमाह१३ । खणिधनानि पौषाणि । काशोतदैवोदासप्रभृतौनि स्वर्णिधनानि । अथ सरस्वतीदेवतान्याह १४। कयानश्चित्व आभुवदापवखसहस्तिणमिति वानिधने सारखते। यद्यपि वानिधनानि वारुणानौति पूर्वमेवोक्त तथाप्य नयोरुत्पन्न एव वानिधने सारस्वते, अतएव इयव्यतिरिक्तानां वारुणवादस्यापुनरुतिः । For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 178