Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमखराज
स्वरनिधनादिभेदेन सामान्त्यभागानां चातुर्विध्यम् । स्वरादिवितयव्यतिरिक्तस्य निधनमिति रूढ्या नामधेयमिति पूर्वमेवोक्तम् एतेषां लक्षणानि च प्रदर्शितानि ।
ननु साम्नां पूर्वमेवान्यादिदेवताकत्व व्यवस्थितम् । इतः पर मपि सर्वाण्याग्न यादौनीत्यादिना वक्ष्यते च । किमर्थ वस्वादिदेवताकथनमिति तत्राह
१६ । यथा भयस्त्व न प्रदेशावर्तन्त इत्यन्तराणि ।
भूयसोभावो भृयस्त्वम् - सर्वश इत्यर्थः । तदनतिक्रम्य प्रदेशाः सानां वस्वाद्यपदेशा वर्तन्ते , अत उक्ताग्ने याद्यपेक्षया वस्वादिदैवतान्यभ्यन्तराणि ; पृथक पृथक् देवताभिधानात् पूर्वोलानां वाह्यत्वम्, इदानी सङ्घशोभिधामादान्तरत्वम् ।।
अथोक्त प्रकारेण देवताभिधानेऽपि निगूढ़तर सानां देवतापरिज्ञान प्रकारमाह
२० । अथान्तरतराणि सर्वाण्याग्न यानि
सर्वाण्य न्द्राणि सर्वाणि प्राजापत्यानि सा. मानौत्यन्तरतराणि ।
पूर्वन्तु साम्नां चतुर्दा विभागेन देवताच तुष्टयाभिधानमुक्तम् इह तु सर्वेषामपि सामनामग्यादिदेवताकत्वकथनादन्तरतरत्वम् ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 178