________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देतबाहाणे
प्रथै न्द्राम्मलक्षणमाह१५। य ान यत्यरावत इत्येन्द्राग्न । य आनयदित्यत्र हे सामनी उत्पनेते इन्द्राम्नीदेवत्ये। अथाग्ने यैन्द्रयोः सामनी आह
१६ । सुतं रयिष्ठाः सहोरयिष्ठा इत्याग्न - येन्द्र।
उपनोहरिभिः सुतमित्यस्यान्ते “सुतधयिष्ठा:इत्येतहीयते, तथा 'सहोरयिष्ठा"-इत्येतदपि । ते उभे आग्न येन्द्र एव ।
निधनभेदेन सर्वेषां साम्नां सामान्य नाग्न्यादीन्द्राग्निपर्यन्ताः दश देवताः द्रष्टव्याः । आग्न वैन्द्रयोरनिर्देशऽप्यन्द्राग्नस्यैव विपर्यासादनन्यत्वम् ।
अथ प्रकारान्तरेण निधनवशात् कृत्स्नसाम्नां देवताभिधानाय ता एवानुक्रमते
१७। वसवो रुद्रा आदित्या विश्व देवाः । यथाग्न्यादयः प्रत्येक सामदेवताः वस्वादयोऽपि सङ्घातामकाः सर्वेषां साम्नां निधन चतुष्टयभेद न देवताः । अथ निर्देशक्रमेणैतासां सामानि विभज्य दर्शयति
१८। वसनाखराणि रुद्राणान्निधनवन्त्या. दित्यानामैडानि विशेषां देवानां वानिधनानि।
For Private and Personal Use Only