________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवब्राह्मणे
अयोक्तप्रकारादपि लघुतरं देवतापरिज्ञान प्रकार
माह
२१ । अथान्तरतमानि सर्वाणि ब्राह्माणि सामानौति सर्वान्तरतमानि ।
कृत्स्नसाम्नां ब्रह्मणएवादौ सृष्टेस्तत्तद्दे वताव्याजेन तस्यैव प्रतिपाद्यत्वात्सर्वेषां ब्राह्मत्वम् ।
अथ साम्नां देवतासम्बन्धविषये ज्ञातव्य रहस्यमाह२२ । अथोपनिषद् |
कैषोपनिषदिति दर्शयति
२३ | ऋग्व माता साम पिता प्रजापतिः खरः ।
ऋक् प्रसिद्धा । साम गोत्यात्मकम् । स्वरः क्रुष्टादि: (१८) अस्त्वेवं, किं ततः १ इत्यत आह
२४। तद्यान्युक्त आख्यायन्ते मातृतस्तान्याखायन्ते अथ यानि सामत आख्यायन्ते पितृतस्तान्याखयायन्ते अथ यानि खरत - खायन्ते प्रजापतितस्तान्याखायन्ते ।
ऋक्त आख्यातानि यज्ञायज्ञीय वारवन्तीय प्रभृतीनि । तेषामृगवयवभूतपदेनाख्यानात् । सामत आख्यातानि यौधाजयप्रभृतीनि । खरत आख्यातानि वासदे व्यादीनि । एवं
For Private and Personal Use Only