________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवतबाह्मणम् ।
हरिः ओम् ।
तत्रादौ सानां निधनभेदेन देवताभिधानाय ता एवानु क्रमते
१। अग्निरिन्द्रः प्रजापतिः सोमोवरुणस्त्वष्टागिरसः पूषा सरखतौन्द्राग्नी। एता: सामदेवताः इति शेषः तवादावग्निदेवत्यानि सामान्याह
२। इडानिधनानि पदनिधनानौकारणिधनानौत्याग्नेयानीति।
निधनं नाम पञ्चभक्ति कस्य सप्तभक्तिकस्य सानोऽन्त्यो भागः। सर्वत्र सामतश्चतुर्विधः स्वरोनिधन मिड़ावागिति । स एवान्तर्णिधनं वहिर्णिधनमिति हे धा। तत्र निधनादिवितयव्यतिरिक्तस्य स्वर इति रूढ्या नामधेयम् । इडा. निधनानौति-कालेयरोरवादौनि। वाह्याक्षरनैरपेक्षेण ऋगन्त्यपदान्येव यत्र निधन स्थानीयानि तानि पदनिधनानि योधाजय संहितादीनि। ईकारनिधनानि वैराजादौनि । उक्तत्रिविधनिधनानि यानि सामानि तान्याग्न यानि अग्निदेवताकानि ।
For Private and Personal Use Only