________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाष्यकृतोमिका।
वागौशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा तलत्याः स्यु स्तं नमामि गजानम् । यस्य नि:ससितं वेदा यो वेदेभ्योऽखिलं जगत् । निम्मे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥ तत्कटाक्षेण तद्रूपं दधहक महीपतिः। आदिशत्मायणाचाव्यं वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तरमीमांसे व्याख्यायातिसंग्रहात् । कपालः सायणाचार्यों वेदार्थ वक्त मुद्यतः ॥ ४ ॥ व्याख्याताहग्यजुर्वदौ सामवेदेऽपि संहिता। व्याख्याता. ब्राह्मणानान्तु व्याख्यानं संप्रवर्तते ॥ ५ ॥ अष्टौ हि ब्राह्मणा अन्याः प्रौढ़ ब्राह्मणमादिमम् । घडविंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥ ६॥ आर्षेयं देवताध्यायो भवेदुपनिषत्ततः । संहितोपनिषद्दयो ग्रन्या अष्टावदीरिताः ॥ ७ ॥ तवाद्या ब्राह्मणग्रन्थाश्चत्वारो व्याकताः पुरा । देवताध्यायसनजस्त ग्रन्थो व्याक्रियतेऽधुना ॥८॥ सानानिधनभेदेन देवताध्ययनादयम् । ग्रन्थोऽपि नामतोऽन्वर्थों देवताध्याय उच्यते ।। तत्राद्ये बहुधा सानां देवता प्रीतिकीर्तिनाम् । द्वितीये छन्दसां वर्णास्तेषामेव च देवताः ॥ १० ॥ तीये तनिरुक्तिश्चेत्येवं खण्डार्थसंग्रहः ॥ ११ ॥
For Private and Personal Use Only