Book Title: Chintan Haim Sanskrit Dhatu Rupkosh Author(s): Haresh L Kubadiya Publisher: Haresh L Kubadiya View full book textPage 9
________________ चिन्तन हैम संस्कृत धातु रूप कोश | ३ | प्र+णम् गण-१ | पर. नमg, नम२२ ४२वो, प्रम ४२वो. प्रणाम करना, नमस्कार करना कर्तरि कर्मणि पठामि पठावः पठामः पठ्ये पठ्यावहे. पठ्यामहे पठसि पठथः पठथ पठ्यसेपठ्येथे पठ्यध्वे पठति पठतः पठन्ति ||पठ्यते पठ्येते. पठ्यन्ते अपठम् अपठाव अपठाम ||अपठ्ये अपठ्यावहि अपठ्यामहि अपठः अपठतम् अपठत |अपठ्यथाः अपठ्येथाम् अपठ्यध्वम् अपठत् अपठताम् अपठन् अपठ्यत. अपठ्येताम् अपठ्यन्त पठेव पठेम पठ्येय पठ्येवहि पश्येमहि पठे: पठेतम् पठेत ||पठ्येथाः पठ्येयाथाम् पठ्येध्वम् पठेत् पठेताम् पठेयुः |पठ्येत पठ्येयाताम् पठ्येरन् पठानि पठाव पठाम पठ्यै • पठ्यावहै पठ्यामहै पठतम् पठत ||पठ्यस्व पठ्येथाम् पठ्यध्वम् पठतु पठताम् पठन्तु पठ्यताम् पठ्येताम् पठ्यन्ताम् [ ४ पत् गण-१ पर. ५७t, ५४ पुं. गिरना पठेयम् पठ पतावः पतथः पतामः पतथ पतन्ति पततः अपताम अपतत पतामि पतसि पतति | अपतम् अपतः अपतत् पतेयम् | पतेः पतेत् पतानि पत पततु अपताव अपततम् अपतताम् पतेव पतेतम् पतेताम् पताव पततम् पतताम् अपतन् पतेम पतेत पतेयुः पताम पतत पतन्तु पत्ये पत्यावहे पत्यामहे पत्यसे . पत्येथे पत्यध्वे पत्यते पत्येते पत्यन्ते अपत्ये अपत्यावहि अपत्यामहि ||अपत्यथाः अपत्येथाम् अपत्यध्वम् ||अपत्यत अपत्येताम् अपत्यन्त पत्येय पत्येवहि पत्येमहि ||पत्येथाः पत्येयाथाम् पत्येध्वम् ||पत्येत पत्येयाताम् पत्येरन् पत्यै पत्यावहै पत्यामहै |पत्यस्व पत्येथाम् · · पत्यध्वम् ||पत्यताम् पत्येताम् पत्यन्ताम्Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 150