Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 10
________________ चिन्तन हैम संस्कृत धातु रूप कोश [५ नि + पत् गण-१ पर. नये ५७j, ५७j. नीचे की ओर गिरना कर्तरि कर्मणि निपतामि निपतावः निपतामः । निपत्ये निपत्यावहे निपत्महे निपतसि निपतथः निपतथ निपत्यसे निपत्येथे निपत्यध्वे निपतति निपततः निपतन्ति || निपत्यते निपत्येते निपत्यन्ते न्यपतम् न्यपताव न्यपताम |न्यपत्ये न्यपत्यावहि न्यपत्यामहि न्यपतः । न्यपततम् न्यपतत न्यपत्यथाः न्यपत्येथाम् न्यपत्यध्वम् न्यपतत. न्यपतताम् न्यपतन् न्यपत्यत न्यपत्येताम् न्यपत्यन्त निपतेयम् निपतेव निपतेम निपत्येय निपत्येवहि निपत्येमहि निपतेः निमतेतम् निपतेत | निपत्येथाः निपत्येयाथाम् निपत्येध्वम् निपतेत् निपतेताम् निपतेयुः निपत्येत निपत्येयाताम् निपत्येरन् निपतानि निपताव निपताम निपत्यै निपत्यावहै निपत्यामहै निपत निपततम् निपतत ||निपत्यस्व निपत्येथाम् निपत्यध्वम् निपततु निपतताम् निपतन्तु ||निपत्यताम् निपत्येताम् निपत्यन्ताम् [६ रक्ष गण-१ मर. २aj, २०५५ ४२पुं. रक्षण करना, रक्षा करना रक्षावः रक्षथः रक्षतः रक्षामः रक्षः रक्षन्ति अरक्षाम अरक्षत अरक्षन् रक्षामि रक्षसि रक्षति अरक्षम् अरक्षः . . अरक्षत् रक्षेयम् रक्षेः | रक्षेत् रक्षाणि रक्ष रक्षतु रक्ष्ये रक्ष्यावहे रक्ष्यामहे रक्ष्यसे रक्ष्येथे रक्ष्यध्वे रक्ष्यते रक्ष्येते रक्ष्यन्ते अरक्ष्ये अरक्ष्यावहि अरक्ष्यामहि अरक्ष्यथाः अरक्ष्येथाम् अरक्ष्यध्वम् अरक्ष्यत अरक्ष्येताम् अरक्ष्यन्त रक्ष्येय रक्ष्येवहि रक्ष्येमहि रक्ष्येथाः रक्ष्येयाथाम् रक्ष्यम् रक्ष्येत रक्ष्येयाताम् रक्ष्येरन् रक्ष्यै रक्ष्यावहै रक्ष्यामहै || रक्ष्यस्व रक्ष्येथाम् रक्ष्यध्वम् रक्ष्यताम् रक्ष्येताम् रक्ष्यन्ताम् अरक्षाव अरक्षतम् अरक्षताम् रक्षेव रक्षेतम् रक्षेताम् रक्षाव रक्षतम् रक्षताम् रक्षेम रक्षेत रक्षेयुः रक्षाम रक्षत रक्षन्तु

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 150