Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy
View full book text
________________
२३०
चिकित्साकलिका। अधुना दशाङ्गतलमौहसहाचरबलात्रयत्रिकटवाजिगन्धावरीसरण्युरुबुकुण्डलीर्दशपला जलस्यामणे । विपाच्य चरणस्थिते पयसि भेषजानां जले दधीक्षुरसमस्तुभिर्जतुरसेन शुक्तेन च ॥३४७ ॥ नलदफलिनीरुक्मञ्जिष्ठातुरुष्कसुरद्रमैरगुरुतगरत्वपत्रैलालवङ्गहरेणुभिः । सनखसरलोशीरोदीच्यैः सचन्दनचोरकैः सकरिकुसुमैः पक्कं तैलं दशाङ्गमिति स्मृतम् ॥३४८॥ दशाङ्गोक्तक्वाथैदशभिरपि तैलानि विधिवत् सकल्कैः सक्षीरैः पृथगथ दशैतानि विपचेत् । . मरुद्वयाधिनानि स्थविरनृपतिस्त्रीशिशुकशक्षतक्षीणोरस्कनृभिरपि च सेव्यानि सुखिभिः ॥ ३४९ ।।
सहाचरः कटशल्लियाकः । बलात्रयं बला अतिबला नागबला च। त्रिकटको गोक्षुरकः । वाजिगन्धा अश्वगन्धा । वरी शतावरी । सरणीप्रसारणी। उरुबुक एरण्डः । कुण्डली गुडूची । सहाचरादीनि पृथक् दशपलिकानि जलस्योदकस्यामणे द्रोणे विपाच्यन्ते। ततो भेषजानां सहचरादीनां जले क्वाथे चरणस्थिते पादस्थिते पयसि च क्षीरे तैलसमे दधीक्षुरसमस्तुभिश्च पृथक्तैलसमैः । जतु लाक्षा तस्याश्च रसेन क्वाथेन, शुक्तेन चुक्रेण तैलसमेन नलदादिभिश्च कल्कैः पक्वं तैलं दशाङ्गमिति स्मृतं कथितं पूर्वाचार्यैः । नलदं मांसी । फलिनी प्रियङ्गः । रुक् कुष्ठम् । मञ्जिष्ठा रक्ता । तुरुष्कं सिह्नकम् । सुरद्रुमो देवदारु । उदीच्यं बालकम् । अम्भोदो मुस्ता । चन्दनं रक्तचन्दनम् । चोरकं ग्रन्थिपर्णानुकारि । करिकुसुमं नागकेसरम् । शेषाणि प्रसिद्धानि । एभिरेव दशाङ्गोक्तक्वाथैर्दशभिरपि पृथगेकैकेन नलदादिभिश्च कल्कैः क्षीरेण विधिवत् पाकविधिना विपाचयेत् । तानि च दश तैलानि भवन्ति । मरुद्वातस्तेन व्याधयोऽपतानकादयः, तान् घ्नन्तीति मरुद्व्याधिनानि । स्थवि
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bc40f416c1aab2300da4c4882f396a51f48ab502e60bfd8aa53b6e61b3bb496f.jpg)
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274