Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy

View full book text
Previous | Next

Page 266
________________ वाजीकरणतन्त्रम् । २५३ सुवर्ण भस्म को खांड तथा वचा चूर्ण के साथ अथवा आंवलों के चूर्ण के साथ अथवा त्रिफला तथा घृत के साथ निरन्तर सेवन करना रसायन है । स्वर्ण भस्म की मात्रा अष्टमांश रत्ती से चतुर्थांश रत्ती तक ॥ ३९४ ॥ इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां रसायनतन्त्रं समाप्तम् । -:०:-- अथ वाजीकरणतन्त्रम् । रसायनतन्त्रमभिधायेदानीं यथोद्देशं वाजीकरणतन्त्रं प्रारभ्यते वाजशब्देन शुक्रमुच्यते । अवाजिनो वाजिनः क्रियन्त इति वाजीकरणम् । तदर्थं तन्त्रं वाजीकरणतन्त्रम् । तश्च मधुर स्निग्धबृंहणीयानि बलवतो हर्षकारिणीभिः शतावरीनागबलाविदारिकादिभिरुपयुक्तानि भवन्तीत्याह शतावरी नागबलाविदारिकात्रिकण्टकैरामलकीफलान्वितैः । विचूर्णितैः पञ्चभिरेकशः पृथक् प्रकल्पितैर्वा घृतमाक्षिक प्लुतैः ॥ ३९५ ॥ - इति प्रयोगाः षडिमे भिषग्वरैरुदीरिता शर्करया समायुताः । नृणामकप्रमदाः प्रसर्पताम्प्रधानधातोरेतिरेककारिणः ॥ ३९६॥ शतवार्यादिभिः पञ्चभिः विचूर्णितैः घृतमाक्षिकप्लुतैः पृथक् कल्पितैरिमे पञ्च योगा भवन्ति । पञ्चभिस्त्वेकशः एकीकृतैः प्रयोगः इति षट् प्रयोगाः । शर्करया समायुताः भिषजां वराः श्रेष्ठा भिषग्वराः तैरुदीरिताः कथिताः । केषां ? नॄणां प्राणिनां अनेकप्रमदाः स्त्रियः प्रसर्पतां गच्छतां प्रधानधातोरतिरेककारिणः । शतावरी बहुपुत्रिका । नागबला गोपाल कारिका । विदारीक्षुविदारिका प्रसिद्धा । त्रिकण्टको गोक्षुरक इति ॥ ३९५–३९६ ॥ १ - र विरेककारिण इति पाठान्तरम् ।

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274