Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 286
________________ श्रीअमम // 274 // रङ्गचलनः पर्यवेष्टयत् // 67 // नलः कुब्जत्वनिर्मुक्तो राहुमुक्त इवांशुमान् / साक्षातो बहिलोकनेमे मंगलवादिभिः॥३८॥ हर्षाद् जिनभीमस्तमालिंग्याऽध्याय सिंहासनेऽवदत् / सप्ताङ्गराज्यमेतत्ते समादिश करोमि किम् // 69 // नलस्य वेत्रितां भीमे कुर्वाणे दधिप- चरित्रम् पर्णराट् / तं नत्वा क्षमयस्वापराधमज्ञानतः कृतम् // 70 // तदा ययौ धनदेवः सार्थेशः श्रीदवैभवः / तत्रानोपदापाणिर्द्रष्टुं भीम- | सर्वैमिलिरथं नृपम् // 71 // वैदर्भी कारयामास सत्कृतिं सुकृतिप्रिया / पूर्वोपकारिणस्तस्य श्रीभीमेन स्वबन्धुवत् // 72 // स तापसपुरस्वामी त्वा राज्ये |ऽभिषिक्तो ऋतुपर्णश्च सप्रियः / सुखदुःखांशदायादौ भैम्याहूतौ समेयतुः // 73 // भीमेन तथ्यैरातिथ्यैः सर्वेषामद्धताद्भुतैः / तेषां गौरव्यमाणानां नल: * मासोऽगात् प्रथमाहवत् // 74 // प्रातः सभास्थितेष्वेषु कश्चिद्देवो दिवोऽन्यदा / आगत्य नत्वा वैदर्भीमित्यूचे रचिताञ्जलिः // 75 // * वत्से जानीहि विमलमतिं मां तापसाधिपम् / त्वया विमोच्य मिथ्याख यो जैन ग्राहितो व्रतम् // 76 // तव धर्मोपदेशेन मृत्वा सौधर्मभूषणे / केशराख्ये विमानेऽहमभूव केशरः सुरः॥७७॥ आत्मानं ज्ञापयित्वेति कृतज्ञं ज्ञीप्सुरप्यसौ / सप्तकोटीः सुवर्णस्य प्रवृ| प्याऽथ तिरोदधे // 78 // वसन्तदधिपर्णपणः भीमपुरःसरैः / अभ्यषेचि नलो राज्ये महीपालैर्महाबलैः // 79 // नलादेशात स्वस्व| देशात् स्वानि स्वान्यखिलान्यपि / बलान्यानाययामासुः पूर्ववत्ते नरेश्वराः॥८०|| दिने तदेव दैवज्ञप्रदत्ते प्राचलनलः / प्रत्ययोध्यं परायोध्यभूपालैस्तैः समन्वितः॥८१॥ निजसैन्यभराद् भूमिभृतः स्थावरजंगमान् / कम्पयंस्तद्रजोभिस्तु च्छादयन् सौरमण्डलम् | // 82 / / कैश्चित्प्रयाणकैर्गत्वा कोशलोपवनं नलः। रतिवल्लभमावात्सीद् रूपास्तरतिवल्लभः // 83 / / युग्मम् // नलं प्रौढवलं ज्ञात्वा | | प्राप्तं भूभृद्बलैर्युतम् / आतुरः कूबरः कण्ठगतप्राणोऽभवद् भिया // 84 // नलः स्वमृतिभूतेन तेन तमभाषत / प्राक् पणेन शरैरस्तु // 274 // शारैर्वा केलिरावयोः // 85 // रम्यास्वपि परश्रीषु परस्त्रीष्विव कहिंचित् / नलो न लोभं कुरुते स्फुटैः कूटैर्भवानिव // 86 // कुवरोऽपि

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306