Book Title: Bhav Sangrahadi
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 256
________________ २४४ श्री-श्रुतमुनि-विरचिताइति गतिमार्गणा। एयक्खविगतिगक्खे तिरियगदी संढकिण्हतियलेस्सा । मिच्छकसायासंजममणाणमसिद्धमिदि एदे ॥ ७८ ॥ एकाक्षद्वित्र्यक्षे तिर्यग्गतिः षंढकृष्णत्रिकलेश्याः । मिथ्यात्वकषायासंयमं अज्ञानमसिद्धमित्येते ॥ दाणादिकुमदिकुसुदं अचक्खुदंसणमभव्वमव्वत्तं । जीवत्तं चेदेसिं चदुरक्खे चक्खुसंजुत्तं ॥ ७९ ॥ दानादिकुमतिकुश्रुतं अचक्षुर्दर्शनमभव्यत्वभव्यत्वे । जीवत्वं चैतेषां चतुरक्षे चक्षुःसंयुक्तम् ॥ पंचेंदिएसु तसकाइएसु दु सव्वे हवंति भावा हु । एयं वा पणकाए ओराले णिरयदेवगदीहीणा ।। ८० ॥ पंचेन्द्रियेषु त्रसकायिकेषु तु सर्वे भवन्ति भावा हि । एक वा पंचकाये औदारिके नरकदेवगतिहीनाः ।। ओरालं वा मिस्से ण हि वेभंगो सरागदेसजमं । मणपज्जवसमभावा साणे थीसंढवेदछिदी ॥ ८१ ॥ औदारिकवत् मिश्रे न हि विभंगं सरागदेशयमं । मनःपर्ययशमभावाः साने स्त्रीषंढ वेदच्छित्तिः ॥ मिच्छाइडिहाणे सासणठाणे असंजदहाणे। दुग चदु पणवीसं पुण सजोगठाणम्मि णवयछिदी ॥८२॥ मिथ्यादृष्टिस्थाने सासादनस्थाने असंयतस्थाने । द्वौ चत्वारः पंचविंशतिः पुनः सयोगस्थाने नवकच्छित्तिः ॥ वेगुव्वे णो संति हु मणपज्जुवसमसरागदेसजमं । खाइयसम्मत्तूणा खाइयभावा य तिरियमणुयगदी ॥ ८३॥ १ एकेन्द्रियवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328