Book Title: Bhav Sangrahadi
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आस्रव - त्रिभङ्गी |
विजिदच उघाड़कम्मे केवलणाणेण णादसयलत्थे । वीरजिणे वंदित्ता जहाकमं मग्गणासवं वोच्छे ॥ २४ ॥ विजितचतुर्घातिकर्माणं केवलज्ञानेन ज्ञातसकलार्थं । वीरजिनं वन्दित्वा यथाक्रमं मार्गणायामास्त्रवान् वक्ष्ये || मिस्सतियकम्मणा पुण्णाणं पच्चया जहाजोगा । मणवयणचउ - सरीरत्तयरहिदा पुण्णगे होंति ॥ २५ ॥ मिश्रत्रिक कार्मणोनाः पूर्णानां प्रत्यया यथायोग्यंः । मनोवचनचतुः - शरीरत्रयरहिता अपूर्ण के भवन्ति ॥ इत्थीपुंवेददुगं हारोरालियदुर्ग च वज्जित्ता । रयाणं पढमे इगिवण्णा पच्चया होंति ।। २६ ॥ स्त्रीपुंवेदद्विकं आहरेकौदारिकद्विकं वर्जयित्वा । नारकाणां प्रथमे एकपंचाशत्प्रत्यया भवन्ति ॥ विदियंगुणे णिरयगदिं ण यादि इदि तस्स णत्थि कम्मइयं । वेव्वयमस्संच दुते होंति हु अविरदे ठाणे ॥ २७ ॥
द्वितीयगुणेन नरकगतिं न याति इति तस्य नास्ति कार्मणं । वैक्रियिकमिश्रं च तु तौ भवतो हि अविरते स्थाने || सक्कर पहुदिसु एवं अविरदठाणे ण होइ कम्मइयं । वेव्वियमिस्सो विय तेसिं मिच्छेव वोच्छेदो ॥ २८ ॥
"
शर्कराप्रभृतिषु एवं अविरतस्थाने न भवति कार्मणं । वैक्रियिकमिश्रमपि च तयोः मिथ्यात्वे एव व्युच्छेदः ॥
१ आहारद्विकं औदारिकद्विकं । २ गुणस्थाने |
८
३ ' हि सासणो अपुण्णे साहारणसुहुम य तेउदुगे' । इत्यागमे ।
Jain Education International
For Private & Personal Use Only
२७१
www.jainelibrary.org
Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328