Book Title: Bhav Sangrahadi
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 310
________________ संस्कृतभावसंग्रहस्याकाराद्यनुक्रमणिका । १८४ १४७ २२६ अनिल अ श्लो० सं० पृष्ठम् ।। श्लो० सं० पृष्ठम् अकृत्रिमेषु ५५९ २०६ | अथैतत्कथ्यते २६३ १७५ अक्षसौख्याय १५१ १६४ अथोवं स्वम १८७ १६८ अक्षार्थेषु वि २१८ १७१ अथौदासीन्ययु २२३ १७१ अक्षेषु विरतो ३२४ १८२ | अदत्तपर वित्त ४५४ १९४ अक्षर्मनोवधि अदेवे देवत्ता १५१ अक्ष्णोर्नमीलनं १५८ | अधर्मः स्थिति १८५ अचेतनानि | अधिकाराः स्युः ५१० २०० २५३ अनन्तसुख ७३१ २२३ अज्ञानत्वेन १५० अनन्यसंभवी १२४ १६५ अणुव्रतानि अनादिकालसं अतस्तत्क्षणिक १४५ १६४ | अनिच्छन्ती ति १५९ अतिसूक्ष्मश अनिवृत्तिगुण ७०८।। २२१ अतो देशव्रता ४४१ १९३ अनिष्टयोग १९२ अतोपूर्वादि अनेन हेतुना अतो वक्ष्ये गुण ६२० २१२ अन्तरात्मा त्रिधा ३५४ १८४ अतो वक्ष्ये समा २१८ अन्तरायान् विना २३७ अतः सासादनं अन्तरे श्वेत अत्यन्तस्वल्प ७५८ अन्तर्मुहूर्तका अथ चेनिश्चलं अन्तमुहर्तमा १९९ अथ मिश्रगुण १८० अन्तर्बाह्यतपो २१३ अथवा जिन ६४३ २१४ अन्ते तद्धयान ७५२ २२५ अथवा सिद्ध ४९४ अन्ते ह्येकतरं २२७ अथ स्त्रीणां २४० १७३ । अन्त्यदृष्टिचतु ७२३ अथायोगिगुण ७५३ २२५ | अनस्याहार २०७. अथैके प्रवद ५४ १५४ | अन्यच्चक्षणि १४० २१७ २९२ ૧૭૮ २२६ ० २११ ३०४ २९८ २२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328