SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आस्रव - त्रिभङ्गी | विजिदच उघाड़कम्मे केवलणाणेण णादसयलत्थे । वीरजिणे वंदित्ता जहाकमं मग्गणासवं वोच्छे ॥ २४ ॥ विजितचतुर्घातिकर्माणं केवलज्ञानेन ज्ञातसकलार्थं । वीरजिनं वन्दित्वा यथाक्रमं मार्गणायामास्त्रवान् वक्ष्ये || मिस्सतियकम्मणा पुण्णाणं पच्चया जहाजोगा । मणवयणचउ - सरीरत्तयरहिदा पुण्णगे होंति ॥ २५ ॥ मिश्रत्रिक कार्मणोनाः पूर्णानां प्रत्यया यथायोग्यंः । मनोवचनचतुः - शरीरत्रयरहिता अपूर्ण के भवन्ति ॥ इत्थीपुंवेददुगं हारोरालियदुर्ग च वज्जित्ता । रयाणं पढमे इगिवण्णा पच्चया होंति ।। २६ ॥ स्त्रीपुंवेदद्विकं आहरेकौदारिकद्विकं वर्जयित्वा । नारकाणां प्रथमे एकपंचाशत्प्रत्यया भवन्ति ॥ विदियंगुणे णिरयगदिं ण यादि इदि तस्स णत्थि कम्मइयं । वेव्वयमस्संच दुते होंति हु अविरदे ठाणे ॥ २७ ॥ द्वितीयगुणेन नरकगतिं न याति इति तस्य नास्ति कार्मणं । वैक्रियिकमिश्रं च तु तौ भवतो हि अविरते स्थाने || सक्कर पहुदिसु एवं अविरदठाणे ण होइ कम्मइयं । वेव्वियमिस्सो विय तेसिं मिच्छेव वोच्छेदो ॥ २८ ॥ " शर्कराप्रभृतिषु एवं अविरतस्थाने न भवति कार्मणं । वैक्रियिकमिश्रमपि च तयोः मिथ्यात्वे एव व्युच्छेदः ॥ १ आहारद्विकं औदारिकद्विकं । २ गुणस्थाने | ८ ३ ' हि सासणो अपुण्णे साहारणसुहुम य तेउदुगे' । इत्यागमे । Jain Education International For Private & Personal Use Only २७१ www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy