SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७२ श्री-श्रुतमुनि-विरचिता wwwwwwwwwwwwwww प्रथमनरक-रचना मि. सा. मि. अ. द्वितीयादिनरक-रचना मि. सा. मि. अ. ५१ ४४ ४० ४२ ५१ ४४ ४० ४० ० ७ ११ ९ ० ७ ११ ११ वेगुव्वाहारदुगं ण होइ तिरियेसु सेसतेवण्णा । एवं भोगावणिजे संढ विरहिऊण बावण्णा ॥ २९ ॥ वैक्रियिकाहारद्विकं न भवति तिर्यक्षु शेषत्रिपंचाशत् । एवं भोगावनीजेषु षंढं विरह्य द्वापंचाशत् ॥ लद्धिअपुण्णतिरिक्खे हारदु मणक्यण अह ओरालं । वेगुव्वदुर्ग पुंवेदित्थीवेदं ण वादालं ॥३०॥ लब्ध्यपूर्णतिर्यक्षु आहारकद्विकं मनवचनाष्टकं औदारिकं । वैक्रियिकद्विकं पुवेदस्त्रीवेदौ न द्वाचत्वारिंशत् ॥ कर्मभूमितिर्यप्रचना भोगभूमिजतिर्यग्र लब्ध्यपर्याप्त मि. सा. मि. अ. दे. मि. सा. मि. अ. मि. ५३ ४८ ४२ ४४ ३७ ५२ ४७ ४१ ४३ ४२ • ५ ११ ९ १६ . ५ ११ ९ मणुवेसु ण वेगुव्वदु पणवण्णं संति तत्थ भोगेसु । हारदुसंढविवज्जिद दुवण्णऽपुण्णे अपुण्णे वा ॥३१॥ मनुजेषु न वैक्रियिकद्विकं पंचपंचाशत् सन्ति तत्र भोगेषु । आहारद्विकपंढविवार्जितं द्विपंचाशत् अपूर्णे अपूर्णे इव ॥ .. १ लब्ध्यपर्याप्तमनुष्येषु लब्ध्यपर्याप्ततिर्यग्वज्ज्ञातव्यमित्यर्थः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy