SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आस्रव-त्रिभङ्गी। २७३ मनुष्य-रचना। मि. सा. मि. अ. दे. प्र. अ. अ. अ. २ ३ ४ ५ ६ ५ ४ ० ५ १५ २ ० ६ १ १ १ १ १ १ ५३ ४८ ४२ ४४ ३७ २४ २२ २२ १६ १५ १४ १३ १२ ११ २ ७ १३ ११ १८ ३१ ३३ ३३ ३९ ४० ४१ ४२ ४३ ४४ भोगजमनुष्य-रचना। अ. र. सू. उ. क्षी. स. अ. मि. सा. मि. अ. मि. १० ९ ९ ७ . ५२ ४७ ४१ ४३ ४२ ४५ ४६ ४६ ४८ ५५ ० ५११ ९ देवे हारोरोलियजुगलं संढं च णत्थि तत्थेव । देवाणं देवीणं णेवित्थी णेव पुंवेदो ॥३२॥ देवेषु आहारकौदारिकयुगले षंढं च नास्ति तत्रैव । देवानां देवीनां नैव स्त्री नैव पुंवेदः ॥ भवणतिकप्पिस्थीणं असंजदठाणे ण होइ कम्मइयं । वेगुब्वियमिस्सो वि य तेसिं पुणु सासणे छेदो ॥३३॥ भवनत्रिकल्पस्त्रीणां असंयतस्थाने न भवति कार्मणं । वैक्रियिकमिश्रमपि च तयोः पुनः सासादने व्युच्छेदः॥ एवं उवरि णवपणअणुदिसणुत्तरविमाणजादा जे। ते देवा पुणु सम्मा अविरदठाणुव्व णायव्वा ॥३४॥ एवं उपरि नवपंचानुदिशानुत्तरविमानजाता ये। ते देवाः पुनः सम्यक्त्वा अविरतस्थानवज्ज्ञातव्याः ॥ १ आहारकयुगलमौदारिकयुगलं च । २ देवानां स्त्रीवेदो नास्ति देवीनां च .. पुंवेदो नास्ति। १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy