SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७४ श्री-श्रुतमुनि-विरचिताभवनत्रि-कल्पस्त्री। सौधर्मादि-ग्रैवेयकान्त। अनुदिशानुत्तर मि. सा. मि. अ. मि. सा. मि. अ. ५२ ४७ ४१४१ ५१ ४६ ४० ४२ • ५ ११ ११ इति गतिमार्गणा समाप्ता। पुंवेदित्थिविगुध्वियहारदुमणरसणचदुहि एयक्खे । मणचदुवयणचदहि य रहिदा अडतीस ते भणिदा ॥३५॥ पुंवेदस्त्रीवैक्रियिकाहारकद्विकमनोरेसनाचतुर्भिः एकाक्षे । मनचतुर्वचनचतुर्मिश्च रहिता अष्टात्रिंशत्ते भणिताः ॥ एयक्खे जे उत्ता ते कमसो अंतभासरसणेहिं । घाणेण य चक्खूहि य जुत्ता वियलिंदिए णेया ॥३६॥ एकाक्षे ये उक्तास्ते क्रमशः अन्तभाषारसनाभ्यां । घ्राणेन च चक्षुभ्यों च युक्ता विकलेन्द्रिये ज्ञातव्याः ॥ इगविगलिंदियजणिदे सासणठाणे ण होइ ओरालं । इणमणुभयं च वयणं तेसिं मिच्छेव वोच्छेदो ॥३७॥ एकविकलेन्द्रियजाते सासादनस्थाने न भवति औदारिकं । एषामनुभयं च वचनं तयोः मिथ्यात्वे एव व्युच्छेदः ॥ एकैन्द्रिय-रचना। द्वीन्द्रिय-२०। त्रीन्द्रिय-र०। चतुरिन्द्रिय र० मि. सा. मि. सा. मि. सा. मि. सा. ३८ ३२ ४ ० ३३ ४१ ३४ ४२ ३५ १ मनोरसनाघ्राणचक्षुःश्रोत्राविरतिभिः। २ अनुभयभाषा। ३ द्वीन्द्रिये अनुभयवचनरसनेन्द्रियाभ्यां युक्ताः, त्रीन्द्रिये ताभ्यां सह घ्राणेन सहिताः चतुरिन्द्रिये तैःसह चक्षुरिन्द्रियेण युक्ताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy