SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७० श्री-श्रुतमुनि-विरचिताद्वौ सप्त चतुरेकदशकं विंशतिः त्रिकपंच-द्विसहितत्रिंशच्च । एकसप्ताष्टाष्टचत्वारिंशत् पंचाशत् भवन्ति सप्तपंचाशत् ॥ गुणस्थान-रचना । ४३.४ | ५४ ० ७१५/ २ ० ६ १ १ १ १ १ १ १ ० ४ ७ ४६/३७२४/२२२२१६१५/१४/१३/१२/११/१० ९ ९ ७० २ ७१४११२०३३,३५३०४१/४०४३४४|४५४६४७/४८४८५०५७ तिसु तेरं दस मिस्से सत्तसु णव छट्टयम्मि एक्कारा । जोगिम्हि सत्तजोगा अजोगिठाणं हवे सुण्णं ॥ २२ ॥ त्रिषु त्रयोदश दश मिश्रे सप्तसु नव षष्ठे एकादश । योगिनि सप्तयोगा अयोगिस्थानं भवेच्छून्यं ॥ योग-रचना मि. सा. मि. अ. दे. प्र. अ. अ. अ. सू. उ. क्षी. स. अ. १३ १३ १० १३ ९ ११ ९ ९ ९ ९ ९ ९ ७ . दुसु दुसु पणइगिवीसं सत्तरसं देससंजदे तत्तो। तिसु तेरं णवमे सग सुहमेगं होंति हु कसाया ॥ २३ ॥ द्वयोः द्वैयोः पंचैकविंशतिः सप्तदश देशसंयते ततः । त्रिषु त्रयोदश नवमे सप्त सूक्ष्मे एकः भवन्ति हि कषायाः ॥ कषाय-रचना मि. सा. मि. अ. दे. प्र. अ. अ. अ. सू. २५२५ २१ २१ १७ १३ १३ १३ ७ १ इति गुणस्थान-त्रिभंगी समाप्ता। १ प्रथमद्वितीयगुणस्थाने पंचविंशतिः । २ तृतीयचतुर्थगुणस्थाने एकविंशतिः इत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy