SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आस्रव-त्रिभङ्गी । षण्णोकषायाः, नवमे ' नहि ' दशमे षंढमहिल'वेदाः । क्रोधो मानो माया नैहि ' लोभो, नास्ति उपशमे, क्षीणे ॥ अलियमणवयणमुभयं णत्थि जिणे अत्थि सञ्चमणुभयं । मिस्सोरालियकम्मं अपञ्चयाज्जोगिणो होति ।। १८ ॥ अलीकमनोवचनं उभयं नास्ति, जिंने अस्ति सत्यमनुभयं । मिश्रौदारिककार्मणा, अप्रत्यया अयोगिनो भवन्ति ॥ पच्चयसत्तावण्णा गणहरदेवेहिं अक्खिया सम्म । ते चउबंधणिमित्ता बंधादो पंचसंसारे ॥ १९ ॥ प्रत्ययसप्तपंचाशत् गणधरदेवैः कथिता: सम्यक् । ते चतुबन्धनिमित्ताः बन्धतः पंचसंसारे ।। पणेवण्णं पण्णासं तिदाल छादाल सत्ततीसा य । चउवीस दुवावीसं सोलसमेगूण जाव णव सत्ता ॥ २० ॥ पंचपंचाशत् पंचाशत् त्रिचत्वारिंशत् षट्चत्वारिंशत् सप्तत्रिंशञ्च । चतुर्विंशतिः द्विद्वाविंशतिः षोडश एकोनं यावन्नव सप्त ।। ढुंग सग चदुरिगिदसयं वीसं तियपणदुसहियतीसं च । इगिसगअडअडदालं पण्णासा होति सगवण्णा ॥ २१ ॥ १-२ व्युच्छिद्यते इत्यर्थः । ३ शून्य मित्यर्थः । ४ व्युच्छिद्यते इत्यर्थः । ५ अत्रागमोक्तगाथाद्वयं यथा-- पणवण्णा पण्णाला तिदाल छादाल सत्ततीसा य । चवीसा वावीसा बावीसमपुवकरणोति ॥ १ ॥ थूले सोलसपहुदी एगणं जाव होदि दस ठाणं । सुहुमादिसु दस णवयं णवयं जोगिम्मि सत्तेव ॥२॥ ६ अत्र केशवर्णिनोक्तगाथा दोषिण य सत्त य चोदलणुदये वि एयार बीस तेत्ती। पणतीस दुसिगिदालं सत्तेतालहदाल दुसु पण्णं ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy