SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४४ श्री-श्रुतमुनि-विरचिताइति गतिमार्गणा। एयक्खविगतिगक्खे तिरियगदी संढकिण्हतियलेस्सा । मिच्छकसायासंजममणाणमसिद्धमिदि एदे ॥ ७८ ॥ एकाक्षद्वित्र्यक्षे तिर्यग्गतिः षंढकृष्णत्रिकलेश्याः । मिथ्यात्वकषायासंयमं अज्ञानमसिद्धमित्येते ॥ दाणादिकुमदिकुसुदं अचक्खुदंसणमभव्वमव्वत्तं । जीवत्तं चेदेसिं चदुरक्खे चक्खुसंजुत्तं ॥ ७९ ॥ दानादिकुमतिकुश्रुतं अचक्षुर्दर्शनमभव्यत्वभव्यत्वे । जीवत्वं चैतेषां चतुरक्षे चक्षुःसंयुक्तम् ॥ पंचेंदिएसु तसकाइएसु दु सव्वे हवंति भावा हु । एयं वा पणकाए ओराले णिरयदेवगदीहीणा ।। ८० ॥ पंचेन्द्रियेषु त्रसकायिकेषु तु सर्वे भवन्ति भावा हि । एक वा पंचकाये औदारिके नरकदेवगतिहीनाः ।। ओरालं वा मिस्से ण हि वेभंगो सरागदेसजमं । मणपज्जवसमभावा साणे थीसंढवेदछिदी ॥ ८१ ॥ औदारिकवत् मिश्रे न हि विभंगं सरागदेशयमं । मनःपर्ययशमभावाः साने स्त्रीषंढ वेदच्छित्तिः ॥ मिच्छाइडिहाणे सासणठाणे असंजदहाणे। दुग चदु पणवीसं पुण सजोगठाणम्मि णवयछिदी ॥८२॥ मिथ्यादृष्टिस्थाने सासादनस्थाने असंयतस्थाने । द्वौ चत्वारः पंचविंशतिः पुनः सयोगस्थाने नवकच्छित्तिः ॥ वेगुव्वे णो संति हु मणपज्जुवसमसरागदेसजमं । खाइयसम्मत्तूणा खाइयभावा य तिरियमणुयगदी ॥ ८३॥ १ एकेन्द्रियवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy