SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी। २४५ वैगूर्वे नो सन्ति हि मनःपर्ययशमसरागदेशयमाः । क्षायिकसम्यक्त्वोनाः क्षायिकभावाश्च तिर्यग्मनुजगती ॥ वेगुव्वं वा मिस्से ण विभंगो किण्हदुगछिदी साणे । संढे णिरियगदिं पुण तम्हा अवणीय संजदे खयऊ ॥८४॥ विगूर्ववत् मिश्रे न विभंगं कृष्णद्विकच्छित्तिः साने । पंढं नरकगतिं पुनः तस्मादपनीय असंयते क्षिपतु ॥ आहारदुगे होंति हु मणुयगदी तह कसायसुहतिलेस्सा। पुंवेदमसिद्धत्तं अण्णाणं तिणि सण्णाणं ॥ ८५ ॥ आहारद्विके भवन्ति हि मनुष्यगतिः तथा कषायशुभत्रिलेश्याः । पुंवेदो सिद्धत्वं अज्ञानं त्रीणि सम्यग्ज्ञानानि ।। दाणादियं च दंसणतिदयं वेदगसरागचारित्तं । खाइयसम्मत्तमभव्य ण परिणामाय भावा हु ॥ ८६ ॥ दानादिकं च दर्शनत्रिकं वेदकसरागचारित्रम् । क्षायिकसम्यक्त्वमभव्यत्वं न पारिणामिके भावा हि ॥ कम्मइये णो संति हु मणपज्जसरागदेसचारित्तं । . वेभंगुवसमचरणं साणे थीवेदवोच्छेदो ।। ८७ ॥ कार्मणे नो सन्ति हिं मनःपर्ययसरागदेशचारित्राणि । विभंगोपशमचरणे साने स्त्रीवेदव्युच्छेदः ।। विदियगुणे णिरयगदी णत्थि दु सा अत्थि अविरदे ठाणे। दुतिउणतीसं णवयं मिच्छादिसु चउसु वोच्छेदो ॥ ८८ ॥ द्वितीयगुणे नरकगतिः नास्ति तु सा अस्ति अविरते स्थाने । द्वित्र्येकानत्रिंशत् नवकं मिथ्यादिषु चतुर्पु व्युछेदः ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy