SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४६ श्री श्रुतमुनि-विरचितामज्झिमचउमणवयणे खाइयदुगहीणखाइया ण हवे । पुण सेसे मणवयणे सव्वे भावा हवंति फुडं ॥ ८९ ॥ ___ मध्यमचतुर्मनोवचने क्षायिकद्विकहीनक्षायिका न भवन्ति । पुनः शेषे मनोवचने सर्वे भावा भवन्ति स्फुटं ॥ पुवेदे संढिस्थीणिरयगदीहीणसेसओदइया । मिस्सा भावा तियपरिणामा खाइयसम्मत्तउवसमं सम्मं ।९०॥ पुवेदे षंढस्त्रीनरकगतिहीनशेषौदयिकाः । मिश्रा भावाःत्रिकपारिणामिकाः क्षायिकसम्यक्त्वमुपशमं सम्यक्त्वं ।। इत्थीवेदे वि तहा मणपज्जवपुरिसहीणइत्थिजुदं । संढे वि तहा इत्थीदेवगदीहीणणिरयसंढजुदं ॥ ९१॥ स्त्रीवेदेऽपि तथा मनःपर्ययपुरुषहीनस्त्रीयुक्तं । षंढेऽपि तथा स्त्रीदेवगतिहीननरकषंढयुक्ताः ॥ कोहचउक्काणेक्के पगडी इदरा य उवसमं चरणं । खाइयसम्मत्तूणा खाइयभावा य णो संति ।। ९२ ॥ क्रोधचतुष्काणां एका प्रकृतिः, इतराश्च उपशमं चरणं । क्षायिकसम्यक्त्वोनाः क्षायिकभावाश्च नो सन्ति ।। एवं माणादितिए सुहुमसरागुत्ति होदि लोहो हु । अण्णाणतिए मिच्छा-इडिस्स य होंति भावा हु॥९३॥ एवं मानादित्रिके सूक्ष्मसराग इति भवति लोभो हि । अज्ञानत्रिके मिथ्यादृष्टेः च भवन्ति भावा हि ॥ केवलणाणं दंसण खाइणदाणादिपंचकं च पुणो । कुमइति मिच्छमभव्वं सण्णाणतिगम्मि णो संति ।। ९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy