SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाव - त्रिभङ्गी । केवलज्ञानं दर्शनं क्षायिकदानादिपंचकं च पुनः । कुमतित्रिकं मिथ्यात्वमभव्यत्वं संज्ञानत्रिके नो सन्ति ॥ मणपज्जे मणुवगदी वेदसुहतिलेस्सकोहादी | अण्णाणमसिद्धत्तं नाणति दंसणति च दाणादी ॥ ९५ ॥ मन:पर्यये मनुष्यगतिः पुंवेदशुभत्रिलेश्याक्रोधादयः । अज्ञानमसिद्धत्वं ज्ञानत्रिकं दर्शनत्रिकं च दानादयः ॥ वेदगखाइयसम्म उवसमखाइयसरागचारितं । जीवत्तं भव्वत्तं इदि एदे संति भावा हु ।। ९६॥ वेदकक्षायिकसम्यक्त्वं उपशमक्षायिकसरागचारित्रं । जीवत्वं भव्यत्वमित्येते सन्ति भावा हि ॥ केवलणाणे खाइयभावा मणुवगदी सुकलेस्साइ | जीवत्तं भव्वत्तमसिद्धत्तं चेदि चउदसा भांवा ॥ ९७ ॥ केवलज्ञाने क्षायिकभावा मनुष्यगतिः शुक्ललेश्या । जीवत्वं भव्यत्वमसिद्धत्वं चेति चतुर्दश भावाः ॥ ओदइया भावा पुण णाणति दंसणतियं च दाणादी | सम्मत्तति अण्णाणति परिणामति य असंजमे भावा ॥ ९८ ॥ औदायका भावाः पुनः ज्ञानत्रिकं दर्शनत्रिकं च दानादयः । सम्यक्त्वत्रिकं अज्ञानत्रिकं पारिणामिकत्रिकं च असंयमे भावाः ॥ देस मे सुहस्सतिवेदतिणरतिरियगदिकसाया हु । अण्णाणमसिद्धत्तं णाणतिदसणतिदेसदाणादी ॥ ९९ ॥ देश मे शुभलेश्यात्रिवेदत्रिनरकतिर्यगतिकषाया हि । अज्ञानमसिद्धत्वं ज्ञानत्रिकदर्शन त्रिकदेशदानादयः || < १ भावा हु ' पाठः पुस्तके | वारद्वयं लिखितेयं गाथा पुस्तके तत्र एकस्मिन् स्थाने हुर्नास्ति । Jain Education International २४७ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy