SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४८ श्री-श्रुतमुनि-विरचिताजीवत्तं भव्वत्तं सम्मत्ततियं सामाइयदुगे एवं । तिरियगदिदेसहीणा मणपज्जवसरागजमसहियं ॥१०॥ जीवत्वं भव्यत्वं सम्यक्त्वत्रिकं सामायिकद्विके एवं । तिर्यगतिदेशहीना मनःपर्ययसरागयमसहिताः ॥ एवं परिहारे मण-पज्जवथीसंढहीणया एवं । सुहमे मणजुद हीणा वेदतिकोहतिदयतेयदुगा ॥ १०१॥ एवं परिहारे मनःपर्ययस्त्रीषंढहीनका एवं । सूक्ष्मे मनोयुक्ता हीना वेदत्रिकक्रोधत्रितयतेजोद्विकाः ॥ . जहखाइए वि एदे सरागजमलोहहीणभावा हु । उवसमचरणं खाइयभावा य हवंति णियमेण ॥ १०२ ॥ यथाख्यातेऽपि एते सरागयमलोभहीनभावा हि । उपशमचरणं क्षायिकभावाश्च भवन्ति नियमेन ॥ चक्खुजुगे आलोए खाइयसम्मत्तचरणहीणा दु । सेसा खाइयभावा णो संति हु ओहिदंसणे एवं ॥ १०३ ॥ चक्षुर्युगे आलोके क्षायिकसम्यक्त्वहीनास्तु । शेषाः क्षायिकभावा नो सन्ति हि अवधिदर्शने एवं ॥ तेसिं मिच्छमभव्वं अण्णाणतियं च णत्थि णियमेण । केवलदंसण भावा केवलणाणेव णायव्वा ।। १०४ ॥ तेषां मिथ्यात्वं अभव्यत्वं अज्ञानत्रिकं च नास्ति नियमेन । केवलदर्शने भावा केवलज्ञानवत् ज्ञातव्याः ॥ किण्हतिये सुहलेस्सति मणपज्जुवसमसरागदेसजमं । खाइयसम्मत्तूणा खाइयभावा य णो संति ॥ १०५ ॥ कृष्णत्रिके शुभलेश्यात्रिकमनःपर्ययशमसरागदेशयमाः । क्षायिकसम्यक्त्वोनाः क्षायिकभावाश्च नो सन्ति ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy