SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी। २४९ ण हि णिरयगदी किण्हति सुकं उवसमचरित्त तेउदुगे । खाइयदंसणणाणं चरित्ताणि हु खइयदाणादी ॥ १०६ ॥ न हि नरगतिः कृष्णत्रिकं शुक्ल उपशमचारित्रं तेजोद्विके । क्षायिकदर्शनज्ञानं चारित्रं हि क्षायिकदानादयः ॥ णो संति सुक्कलेस्से णिरयगदी इयरपंचलेस्सा हु। भव्वे सव्वे भावा मिच्छहाणम्हि अभव्वस्स ॥ १०७ ।। नो सन्ति शुक्ललेश्यायां नरकगति: इतरपंचलेश्या हि । भव्ये सर्वे भावा मिथ्यदृष्टिस्थाने अभव्यस्य ॥ मिच्छरुचिम्हि य जी(भा)वा चउतीसा सासणम्हि बत्तीसा। मिस्सम्हि दु तित्तीसा भावा पुव्वत्तपरिणामा ॥ १०८ ॥ मिथ्यारुचौ च भावा चतुस्त्रिंशत् सासने द्वात्रिंशत् । मिश्रे तु त्रयस्त्रिंशत् भावाः पूर्वोक्तपरिणामाः ॥ मिच्छमभव्वं वेदगमण्णाणतियं च खाइया भावा । ण हि उवसमसम्मत्ते सेसा भावा हवंति तहिं ॥ १०९॥ मिथ्यात्वमभव्यं वेदकमज्ञानत्रिकं च क्षायिका भावाः । न हि उपशमसम्यक्त्वे शेषा भावा भवन्ति तत्र ॥ उवसमभावूणेदे वेदगभावा हवंति एदेसि । अवणिय वेदगमुवसमजमखाइयभावसंजुत्ता ॥ ११० ॥ उपशमभावोना एते वेदकभावा भवन्ति एतेषां ।' अपनीय वेदकं उपशमयमक्षायिकभावसंयुक्ताः ॥ खाइयसम्मत्तेदे भावा ससहम्मि ? केवलं णाणं । दंसण खाइयदाणादिया ण हवंति णियमेण ।। १११ ॥ क्षायिकसम्यक्त्वे एते भावाः संज्ञिनि केवलं ज्ञानं । दर्शनं क्षायिकदानादिका न भवन्ति नियमेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy