SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५० श्री-श्रुतमुनि-विरचितातिरियगदि लिंगमसुहतिलेस्सकसायासंजममसिद्धं । अण्णाणं मिच्छत्तं कुमइदुगं चक्खुदुगं च दाणादी ॥११२॥ तिर्यग्गतिः लिङ्गं अशुभत्रिकलेश्याकषायासंयमा असिद्धत्वम् । अज्ञानं मिथ्यात्वं कुमतिद्विकं चक्षुर्द्विकं च दानादयः ।। तियपरिणामा एदे असण्णिजीवस्स संति भावा हु । आहारेऽखिलभावा मणपज्जवसमसरागदेसजमं ॥११३॥ त्रिकपारिणामिका एते असंज्ञिजीवस्य सन्ति भावा हि । आहारेऽखिलभावा मनःपर्ययशमसरागदेशयमं ॥ वेभंगमणाहारे णो संति हु सेसभावगणणा य । विच्छित्ति गुणहाणा कम्मणकायम्हि वणीदव्वा ॥११४॥ विभंगमनाहारे नो संति हि शेषभावगणना च । विच्छित्तिः गुणस्थानानि कार्मणकाये वर्णितव्यानि ।। अरहंतसिद्धसाहूतिदयं जिणधम्मवयणपडिमाओ । जिणणिलया इदि एदे णव देवा दितु मे बोहिं ॥११५ ॥ अर्हत्सिद्धसाधुत्रितयं जिनधर्मवचनप्रतिमाः । जिननिलया इत्येते नव देवा ददतु मे बोधि । इदि गुणमग्गणठाणे भावा कहिया पबोहसुयमुणिणा। सोहंतु ते मुणिंदा सुयपरिपुण्णा दु गुणपुण्णा ॥११६॥ इति गुणमार्गणास्थाने भावा कथिता प्रबोधश्रुतमुनिना । शोधयन्तु तान् मुनीन्द्राः श्रुतपरिपूर्णास्तु गुणपूर्णाः ॥ इति मुनि-श्रीश्रुतमुनि-कृता भावत्रिभंगी* समाप्ता। *'भावसंग्रहः समाप्तः' इति पुस्तकान्ते पाठः । प्रारंभे उल्लिखितनामानुसारेण परिवर्तितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy