SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी। २४३ ~~~~~ ~arww wrohin भवनत्रिकसौधर्मद्विके तेजोजघन्यं तु मध्यमं तेजः । सनत्कुमारयुगले तेजोवरं पद्मावरं खलु ।। बह्माछक्के पम्मा सदरदुगे पम्मसुक्कलेस्सा हु। आणदतेरे सुक्का सुक्कुक्कसा अणुदिसादीसु ॥७३॥ ब्रह्मषट्के पद्मा सतारद्विके पद्मशुक्ललेश्ये हि । आनतत्रयोदशसु शुक्ला शुक्लोत्कृष्टा अनुदिशादिषु ।। पुंवेदो देवाणं देवीणं होदि थीवेदं । भुवणतिगाण अपुण्णे असुहतिलेस्सेव णियमेण ॥ ७४ ॥ पुंवेदो देवानां देवीनां भवति स्त्रीवेदः । भुवनत्रिकानां अपूर्णे अशुभत्रिलेश्या एव नियमेन ॥ कप्पित्थीणमपुण्णे तेऊलेस्साएं मज्झिमो होदि । उभयत्थ ण वेभंगो मिच्छो सासणगुणो होदि ॥ ७५ ॥ कल्पस्त्रीणामपूर्णे तेजोलेश्यायाः मध्यमो भवति । उभयत्र न विभंगं मिथ्यात्वं सासादनगुणो भवति ।। सोहम्मादिसु उवरिमगेविजंतेसु जाव देवाणं । णिव्वत्तिअपुण्णाणं ण विभंग पढमविदियतुरियठाणा॥७६॥ सौधर्मादिषु उपरिमप्रैवेयकान्तेषु यावद्देवानां । निर्वृत्यपूर्णानां न विभंगं प्रथमद्वितीयतुर्यस्थानानि ॥ अणुदिसु अणुत्तरेसु हि जादा देवा हवंति सद्दिट्टी। तम्हा मिच्छमभव्वं अण्णाणतिगं च ण हि तेसिं ॥७७॥ अनुदिशेषु अनुत्तरेषु जाता देवा भवन्ति सदृष्टयः । तस्मान्मिथ्यात्वमभव्यत्वं अज्ञानत्रिकं च न हि तेषां ॥ १ अस्य यकारवद् -हस्वोच्चारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy