SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४२ श्री-श्रुतमुनि-विरचिता ओदइए थी संढं अण्णगदीतिदयमसुहतियलेस्सं । अवणिय सेसा हुंति हु भोगजमणुवेसु पुण्णेसु ॥६७॥ औदयिके स्त्री षंढं अन्यगतित्रितयमशुभत्रिकलेश्याः । अपनीय शेषा भवन्ति हि भोगजमनुष्येषु पूर्णेषु ॥ तण्णिव्वत्तिअपुण्णे असुहतिलेस्सेव उवसमं सम्मं । वेभंगं ण हि अयदे जहण्णकावोदलेस्सा हु ॥ ६८॥ तन्नितत्यपूर्णे अशुभत्रिलेश्या एव, उपशमं सम्यक्त्वं । विभंगं न हि अयते जघन्यकापोतलेश्या हि ॥ एवं भोगत्थीणं खाइयसम्मं च पुरिसवेदं च । ण हि थीवेदं विजदि सेसं जाणाहि पुव्वं व ॥ ६९ ।। एवं भोगस्त्रीणां क्षायिकसम्यक्त्वं च पुरुषवेदं च । न हि, स्त्रीवेदो विद्यते शेषं जानीहि पूर्वमिव ।। तदपज्जत्तीसु हवे असुहतिलेस्सा हु मिच्छदुगठाणं । वेभंगं च ण विजदि मणुवगदिणिरूविदा एवं ॥७० ॥ तदपर्याप्तिकासु भवेदशुभत्रिलेश्या हि मिथ्यत्वद्विकस्थानं । विभंग च न विद्यते मनुष्यगतिनिरूपिता एवं ॥ देवाणं देवगदी सेसं पज्जत्तभोगमणुसं वा।। भवणतिगाणं कपित्थीणं ण हि खाइयं सम्मं ॥ ७१ ॥ देवानां देवगतिः शेषाः पर्याप्तभोगमनुष्यवत् । भवनत्रिकाणां कल्पस्त्रीणां न हि क्षायिकं सम्यक्त्वं ॥ भवणतिसोहम्मदुगे तेउजहणं तु मज्झिमं तेऊ। साणक्कुमारजुगले तेऊवर पम्मअवरं खु ॥ ७२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy