SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी । मनुष्येष्वितरगतित्रिकहीना भावा भवन्ति तत्रैव । निर्वृत्यपर्याप्तं मनोदेशोपशमनद्विकं न विभंग ॥ साणे थीसंढच्छिदी मिच्छे साणे असंजदपमत्ते । जोगिगुणे दुगचदुचदुरिगिवीसं णवच्छिदी कमसो॥ ६२ ॥ सासादने स्त्रीषंढच्छित्तिः मिथ्यात्वे सासादने असंयतप्रमत्ते । योगिगुणे द्विकचतु:चतुरेकविंशतिः नवच्छित्तिः क्रमशः ॥ लद्धिअपुण्णमणुस्से वामगुणहाणभावमज्झिम्हि । थीपुंसिदरगदीतियसुहतियलेस्सा ण वेभंगो॥६३॥ लब्ध्यपूर्णमनुष्ये वामगुणस्थानभावमध्ये । स्त्रीपुंसितरगतित्रिकशुभत्रिकलेश्या न विभंग ।। मणुसुव्व दव्वभावित्थी पुंसंढखाइया भावा । उवसमसरागचरणं मणपज्जवणाणमवि णत्थि ॥ ६४ ॥ मनुष्यवद्दव्यभावस्त्रीषु पुंषण्ढक्षायिका भावाः । उपशमसरागचरणं मनःपर्ययज्ञानमपि नास्ति । तासिमपज्जत्तीणं वेभंगं णत्थि मिच्छगुणठाणे । सासादणगुणठाणे पवट्टणं होदि नियमेण ॥ ६५ ॥ तासामपर्याप्तीनां विभंगं नास्ति मिथ्यात्वगुणस्थाने । सासादनगुणस्थाने प्रवर्तनं भवति नियमेन ॥ उवसमखाइयसम्मं तियपरिणामा खओवसमिएसु । : मणपज्जवदेसजमं सरागचरिया ण सेस हवे ॥६६॥ उपशमक्षायिकसम्यक्त्वं त्रिकपरिणामाः क्षायोपशमिकेषु । मनःपर्ययदेशयमं सरागचारित्रं न शेषा भवन्ति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy