Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 160
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ मुक्तार्थं तथापि सम्मुखपदसन्निधानात् आपतन्तं-शीघ्रमागच्छन्तमित्येवं व्याख्येयम्, अन्यथा पौनरुक्तत्वात्। पुनः कीदृशम्? 'अशेष' सर्वम् ।। ____ अथ समासा :- कल्पश्चासौ अन्तश्च कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य पवनेन उद्धतः स चासौ वह्निश्च तस्य कल्प-आचारो यस्य स तथा तम्। दावश्चासौ अनलश्च दावानलस्तम् (तत्)। उर्ध्वं स्फुलिङ्गा यस्य स तम्। जिघत्सुमित्यत्र अत्तुमिच्छति-जिघत्सति इति जिघत्सुस्तम्। अद्धातो: 'घस्लृसनातनीघञ्चलि' (अ. ४, पा. ४, सू. १७) इति सिद्धहैमसूत्रात् घस् आदेशो, 'घसृ अदने' धातुर्वा। तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं, तच्च तज्जलमिव त्वन्नामकीर्तनजलम्। शमयतीत्यत्र 'शमोऽदर्शने' (अ. ४, पा. २, सू. २८) हैमसूत्रात् ह्रस्वः । न विद्यते शेषं यस्य स अशेषस्तम् ।। इति काव्यार्थः।। ३६ ।। અર્થ - પ્રલયકાળના વાયુવડે ઉદ્ધત થયેલા, અનિજેવા જાજ્વલ્યમાન ઊંચી વાળાવાળા, ઉડતા તણખાવાળા, આખા જગતને જાણે ગળી જવાની ઈચ્છાવાળા, સન્મુખ આવતા એવા, (તથા વજાગ્નિ - વીજળી વગેરે) સમસ્ત પ્રકારના દાવાનળને આપના નામરૂપી કીર્તન જળ શમાવે છે. * * * अथ सर्पभयनाशमाह - रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ दण्डान्वयः- यस्य पुंसः हृदि त्वन्नामनागदमनी रक्तक्षणम् समदकोकिलकण्ठनीलम् क्रोधोद्धतम् उत्फणम् आपतन्तम् फणिनम् निरस्तशङ्कः क्रमयुगेन आक्रामति। हे मुनिनाथ ! जिनेन्द्र ! यस्य पुंसः हृदि त्वन्नामनागदमनी भवतीत्यन्वयः। 'भवति' इति क्रियापदम्। का कर्ची? 'त्वनामनागदमनी'। भवतो यदभि (धानं मा ५६ | -

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203