Book Title: Aupapatikopanga Sutram Author(s): Jinendrasuri, Publisher: Harshpushpamrut Jain Granthmala View full book textPage 4
________________ औप पातिकम् प्रस्तावनादि ॥४ ॥ 卐 अनुक्रमः ॥ सूत्रः विषयः सूत्र विषयः . १ उपोद्धातः चंपावर्णनं १५ भिक्षुप्रतिमावर्णनं २ पूर्णभद्रचत्यवर्णनं १६ स्थविरविहरणं ३ वनखण्डवर्णनं १७ वादीद्वादशाङ्गिनः ४ अशोकवृक्षवर्णनं १७ अणगारवर्णनं ५ शीलापट्टवर्णनं १८ तपोवर्णनं ६ कोणिकराजवर्णकं १९ बाह्यतपसःस्वरूपं ७ धारिणीदेवीवर्णनं २० अभ्यंतरतपसः स्वरूपं ८ भगवत्प्रवृत्तिनिवेदकः २१ श्रुतधरादिवर्णनं ९ कुणिकराजविहरणं २२ असुरकुमारराणां आगमनं १० भगवन्महावीरवर्णनं. १३२ गुणा: २३ भवनवासिना आगमनं ११ भगवदागमनं राजस्य निवेदनं २४ वाणमंतरागमनं १२ कुणिकस्य भगवद्वदनोपक्रमः २५ ज्योतिष्कवर्णनं १३ राजकृता भगवद्स्तवना विहरणं . ३२ २६ वैमानिकवर्णनं १४ भगवच्छश्याणां वर्णनं, तेषां तपोवर्णनं ४९ ____अप्सरगंणवर्णनं ४ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 200