Book Title: Atmanand Prakash Pustak 050 Ank 02 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ. “ 'संख्याप्रमाणसंस्थामनिरपेक्षः प्रवर्तते । बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥” इति । क्वचित्तु अवयवेषु न प्रवर्तते एव । यथा " संस्थानवर्णावयवैर्विशिष्टे यः प्रयुज्यते । शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ॥” इति । ४संस्थानविशिष्टे प्रवृत्ताः चक्रम् परिमण्डलो दीर्घश्चतुरस्र इति तथा मुष्टि-ग्रन्थिपंक्ति-कुण्डलकादयः अवयवं नाभिदधति । वर्णविशिष्ट प्रवृत्ताः 'चित्रः कल्माषः' इत्यादयः अवयवविशिष्ट प्रवृत्ताः ‘शतं सहस्रं प्रस्थो द्रोणो मासः संवत्सरः' इत्यादयः अवयवेषु न प्रवर्तन्ते । समुदायशब्दोऽपि क्वचित् प्रत्येकं परिसमाप्यते, यथा 'नगरम् ' इति उच्यते । क्वचित्तु आरोप्यते, यथा-शरीरकर्मणा आत्मनः कर्म उच्यते । कचित्तु अवयवेषु नैव प्रवर्तते, यथा यूथं वनमिति । प्रमाणसमुच्चयवृत्तिा, अपोहपरिच्छेदः पञ्चमः જ તે કરું છું. ઉપરાંત ટિબેટન ભાષામાંના કેટલાય અક્ષરો આપણી લિપિમાં નથી. એટલે તેના પ્રતિશબ્દ સૂચવવા માટે મારે જાત-જાતના સંકેત આપવા પડે છે. અને એ સંકેથી અપરિચિત હોવાને લીધે આપણા કંપોઝીટને હાથે તેમાં ઘણીવાર ભૂલ થાય છે. ૧ તા. ૧૫-–૫૨ ના આત્માનંદ પ્રકાશના અંકમાં પૃ. ૧૧૩ માં મેં જણાવ્યું છે તે પ્રમાણે આ કારિકાના બીજા ટિબેટન ભાષાંતરમાં જનવવર્માએ પૂર્વાર્ધ–ઉત્તરાર્ધ યુક્રમ કર્યો છે. પણ वसुधररक्षिते रेखा पडसा अनुवाहमा नाय भुग म प्रमाण छ. ટિબેટન ભાષાંતર નં. ૧ સંસ્કૃત ग्रङ्स्-दङ् छद्-जिद् दङ् नि दियबस् । संख्याप्रमाणसंस्थान ब्ल्तोस्-प मेद्-पर् रब्-तु ऽजुम् । निरपेक्षः प्रवर्तते । छु ल-सोग्स् पडि थिग्स् प दङ् । बिन्दौ च समुदाये च ऽदुस-प ल यङ् बोद्-पर ब्येद् ।। वाचकः सलिलादिषु ॥ २ वाक्यपदीय, काण्ड २, कारिका १५७ । 3 वाक्यपदीय, काण्ड २, कारिका १५६ । ४ प्रमाणसमुच्चयवृत्तिना पडसा अनुवाइमा माही ना-ये प्रमाणे पायरया : संस्थानविशिष्टे प्रवृत्तः 'चक्रम् , परिमण्डलः, दीर्घः, चतुरस्रः' इति अवयवो नाभिधीयते । तथा मुष्टिप्रन्थिपङ्किकुण्डलकादयः । तुलना-" संस्थानविशिष्टोपक्रमः (ष्टे चक्रम् ) परिमण्डलो दीर्घश्चतुरस्र इति तदवयवो नाभिधीयते । तथा मुष्टिप्रन्थिसन्धिक्त( ? )कुण्डलकादयः शब्दाः तदवयवेषु न प्रयुज्यन्ते । वर्णशब्दानां चित्रः कल्माषः सारङ्ग इति तदवयवेष्वप्रवृत्तिः । अवयवशब्देन शतं सहस्रं प्रस्थो द्रोणः मासः संवत्सरः । " --भर्तृहरिविरचितवाक्यपदीयस्वोपज्ञवृत्ति, ५ पेर-न रूयु शेस् ब्य ब दङ । नग्स शेस् ब्य ब ल्त बुओVI ६ प्रमाणसमुच्चयवृत्तिना प्रथम अनुवाइमा मा भाग ५. ८७A भी छे, मी अनुपामा ५. १७०B-१७१ मां के For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20