________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકાશ.
“ 'संख्याप्रमाणसंस्थामनिरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥” इति । क्वचित्तु अवयवेषु न प्रवर्तते एव । यथा
" संस्थानवर्णावयवैर्विशिष्टे यः प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ॥” इति । ४संस्थानविशिष्टे प्रवृत्ताः चक्रम् परिमण्डलो दीर्घश्चतुरस्र इति तथा मुष्टि-ग्रन्थिपंक्ति-कुण्डलकादयः अवयवं नाभिदधति । वर्णविशिष्ट प्रवृत्ताः 'चित्रः कल्माषः' इत्यादयः अवयवविशिष्ट प्रवृत्ताः ‘शतं सहस्रं प्रस्थो द्रोणो मासः संवत्सरः' इत्यादयः अवयवेषु न प्रवर्तन्ते ।
समुदायशब्दोऽपि क्वचित् प्रत्येकं परिसमाप्यते, यथा 'नगरम् ' इति उच्यते । क्वचित्तु आरोप्यते, यथा-शरीरकर्मणा आत्मनः कर्म उच्यते । कचित्तु अवयवेषु नैव प्रवर्तते, यथा यूथं वनमिति ।
प्रमाणसमुच्चयवृत्तिा, अपोहपरिच्छेदः पञ्चमः જ તે કરું છું. ઉપરાંત ટિબેટન ભાષામાંના કેટલાય અક્ષરો આપણી લિપિમાં નથી. એટલે તેના પ્રતિશબ્દ સૂચવવા માટે મારે જાત-જાતના સંકેત આપવા પડે છે. અને એ સંકેથી અપરિચિત હોવાને લીધે આપણા કંપોઝીટને હાથે તેમાં ઘણીવાર ભૂલ થાય છે.
૧ તા. ૧૫-–૫૨ ના આત્માનંદ પ્રકાશના અંકમાં પૃ. ૧૧૩ માં મેં જણાવ્યું છે તે પ્રમાણે આ કારિકાના બીજા ટિબેટન ભાષાંતરમાં જનવવર્માએ પૂર્વાર્ધ–ઉત્તરાર્ધ યુક્રમ કર્યો છે. પણ वसुधररक्षिते रेखा पडसा अनुवाहमा नाय भुग म प्रमाण छ. ટિબેટન ભાષાંતર નં. ૧
સંસ્કૃત ग्रङ्स्-दङ् छद्-जिद् दङ् नि दियबस् ।
संख्याप्रमाणसंस्थान ब्ल्तोस्-प मेद्-पर् रब्-तु ऽजुम् ।
निरपेक्षः प्रवर्तते । छु ल-सोग्स् पडि थिग्स् प दङ् ।
बिन्दौ च समुदाये च ऽदुस-प ल यङ् बोद्-पर ब्येद् ।।
वाचकः सलिलादिषु ॥ २ वाक्यपदीय, काण्ड २, कारिका १५७ । 3 वाक्यपदीय, काण्ड २, कारिका १५६ । ४ प्रमाणसमुच्चयवृत्तिना पडसा अनुवाइमा माही ना-ये प्रमाणे पायरया :
संस्थानविशिष्टे प्रवृत्तः 'चक्रम् , परिमण्डलः, दीर्घः, चतुरस्रः' इति अवयवो नाभिधीयते । तथा मुष्टिप्रन्थिपङ्किकुण्डलकादयः ।
तुलना-" संस्थानविशिष्टोपक्रमः (ष्टे चक्रम् ) परिमण्डलो दीर्घश्चतुरस्र इति तदवयवो नाभिधीयते । तथा मुष्टिप्रन्थिसन्धिक्त( ? )कुण्डलकादयः शब्दाः तदवयवेषु न प्रयुज्यन्ते । वर्णशब्दानां चित्रः कल्माषः सारङ्ग इति तदवयवेष्वप्रवृत्तिः । अवयवशब्देन शतं सहस्रं प्रस्थो द्रोणः मासः संवत्सरः । "
--भर्तृहरिविरचितवाक्यपदीयस्वोपज्ञवृत्ति, ५ पेर-न रूयु शेस् ब्य ब दङ । नग्स शेस् ब्य ब ल्त बुओVI
६ प्रमाणसमुच्चयवृत्तिना प्रथम अनुवाइमा मा भाग ५. ८७A भी छे, मी अनुपामा ५. १७०B-१७१ मां के
For Private And Personal Use Only