SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ભતૃ હિર અને દિફ્નાગ આમાં ચોમ્ એ પ્રમાણે નિર્દેશ હાવાથી દ્વિનાગે ઉપરની એ કારિકાઓ અન્ય ગ્રંથમાંથી ઉષ્કૃત કરી છે, એ તે ચેસ દેખાઇ આવે છે હવે આ મે કારિકા કાની છે, તે જાણવા માટે આના उपर निद्रमतिविवेथित विशालामलवती टीना मुन् ने व्यायया हो ते भेवाथी ખાત્રી થશે કે આ કારિકા ભર્તૃહરિની छे. अथेत्यादि । यदि उभावपि सामान्यवाचिनौ [ तर्हि ] जाति समुदायशब्दयोः को विशेषः ? न कश्चिदित्यभिप्रायः । कश्चिदपि नास्तीति एतन्मात्रेण अंशेन विशेषो नास्त्येव इति भावः, न तु सर्वथा नास्त्येव इति । अन्यथा ' अयं जातिशब्दः, अयं समुदायशब्दः इति भेदो न स्यात् । (M Acharya Shri Kailassagarsuri Gyanmandir ૨૫ ननु अवयवेषु साक्षादध्यारोपाभ्यां प्रवृत्त्या भेदो भविष्यति, जातिशब्दः प्रत्येकमवयवेषु साक्षाद् वर्तते, समुदायशब्दस्तु अध्यारोपात् । अयं जातिसमुदायशब्दयोः विशेषः । प्रसिद्धिवशात् जातिशब्दः प्रत्येकमपि समुदायिषु वर्तते, समुदायशब्दस्तु प्रत्येकं समुदायिषु अध्यारोप्यते इति चेत्, तत आह-प्रसिद्धिवशादित्यादि । शूकरव्यक्तेरवयवेष्वपि शुकरशब्द आरोपाद् वर्तते यथा अभक्ष्यो ग्रामशूकर इति वचने अवयवा अपि अभक्ष्याः । क्वचित्तु मुख्यः अवयवेषु वर्तते । यथोक्तं भर्तृहरिणा । सलिलादिषु इति आदिशब्देन पृथिव्यादिपरिग्रहः । संख्यादिनिरपेक्षत्वेन अवयवेषु मुख्या प्रवृत्तिः दर्श्यते । संख्यादिसापेक्षत्वे... चतुरस्रादिवत् मुख्या प्रवृत्तिर्न स्यात् । तत्र संख्यानिरपेक्षः बिन्द्वञ्जल्यादिः संख्यानिरपेक्षत्वात् एकस्मिन्नपि बिन्दौ वर्तते अनेकेष्वपि । सलिलशब्दः प्रमाणनिरपेक्षः । संस्थाननिरपेक्षः दीर्घपरिमण्डलचतुरस्राद्यनपेक्षत्वात् । तथा मुष्टिग्रन्थिकुण्डलकादीनामवयवा मुष्ट्यादिशब्दैर्नाभिधीयन्ते । अवययविशिष्टे इति, नियतावयवविशेषसमुदायवाचिनः शतादिशब्दा अवयवेषु न प्रवर्तन्ते । वर्णविशिष्टे चित्र: कल्माष इति नीले रक्ते वा चित्रावयवे न प्रवर्तते । क्वचित् प्रत्येकं परिसमाप्यते इति प्रत्येकमवयवेषु मुख्यः प्रयुज्यते इत्यर्थः । मुख्य इत्येतत् कुत इति चेत्, 'पश्चाद्भूते उपचार:' इति वचनात् । नगरशब्दः गृहक्षेत्रमार्ग For Private And Personal Use Only १ मा व्याप्या टिप्मेटन भाषांतर उपरथी संस्कृतमा ३पांतर ( Restoration ) श्रीने भें अडी खायी छे, नार्थ गमेडीशननी Tanjur, Mdo, No. 115 प्रतिमां या भाषांतर छपाये छे. આ ભાષાંતરની અત્યંત દુલ ભ પ્રતિ કે જે ધણા ઘણા પ્રયત્ન કરવા છતાં અમને મળી શકી ન હતી a Adyar Library, Theosophical Society, Adyar Madrasमांथी भेजवी आपवा महल आंडा२२ मोरिमेन्टल रिसर्य एन्स्टीट्यूट ( चुना ना उयुरेटर International Scholar श्री परशुराम आउसाहेण गोडे ( P. K. Gode ) तथा पुना, इर्ग्युसन असेलना कर्मन भाषाना सध्या विविध भाषाज्ञ नामांकित विद्वान है. श्री वासुदेव विश्वनाथ गोजसे MA. Ph. D. જેમની પ્રેરણાથી જ હું ટિબેટન ભાષા શીખ્યો છુ તથા જે મારા અંગત ધ'સ્નેહી છે તેમને અનેકશઃ ધન્યવાદ આપું છું.
SR No.531584
Book TitleAtmanand Prakash Pustak 050 Ank 02
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1952
Total Pages20
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy