Book Title: Atmanand Prakash Pustak 046 Ank 02
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir બૌદર્શનસંમત અહિંસાનું સ્વરૂપ. देव न स्यात् इष्यते चानन्ता[4]कम् । अथ 'बुद्धोऽयम्' इत्येवंविधबुद्धरपि संशयितस्य अश्रइधतश्च सञ्चेतयतो भवेदानन्तर्यकम् एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात्, यतस्ते विदन्ति आर्हतामवनि-दहन-पवन-जल-वनस्पतयः प्राणिनः । अथैवमारेकसे 'बुद्धोऽयम् ' इति संज्ञानमात्रेण सांख्यादिरपि चेतयत्येव, एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्पाकारमपि शुद्धनामानं प्रत आनन्तर्यकं स्यात् । तथा माता-पित्र-ऽहद्वध-स्तूपभेदानन्त. र्येष्वपि । बालस्य किल यांस्तानवचेतयतो बुद्धाय भिक्षादानोद्यतस्य पांसुमुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रांतिवधश्च प्राणातिपातावद्यहेतुतया ग्राह्योऽन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथा आत्मवघोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्त्रो-लम्बना-ऽग्निप्रवेशादिभिः । तस्मादात्मनोऽपि अविधिवधोऽवद्यहेतुरिति यत् किश्चित् परग्रहणमिति । ......... तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्ष्यकारिणः । __ अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुञ्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतः तत्राज्ञानादिप्रमादासम्भवः अत्यन्तमेव शासितरि, ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरणोपायत्वेन तपो देशितं कुतोऽवद्यप्राप्तिरप्रमत्तस्य ? इति । अन्नदाय्यपी श्रद्धाशक्त्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यम्......... ...... कुलस्तत्रावद्ययोगोऽन्नदायिनः ?...विसूचिका तु भोक्तः आप्तविहिताचारपरितमितादि. भोजिनो जन्मान्तरोपात्ताशुभकर्मापेक्षा न दातुर्दोषमावहति विहिताचारोल्लंघनभोजिनोऽपि स्वकृतकर्मविपाक एवासाविति नास्त्यणीयानपि दातुरप्रमत्तचाद्दोष इति । ............ । यञ्चावाचि 'मातुर्गर्भो दुःखहेतुः, मातापि गर्भस्य दुःखनिमित्तमित्युभयोः दुःखहेतुत्यादवद्येन योगः' इति तदभिमतमेव जैनानां तयोः प्रमत्तत्वात् । ............... यञ्चोक्तमग्निदृष्टान्तसामर्थ्याद्वध्योऽपि अवद्येन युज्येत वधक्रियासम्बन्धाद्धन्तृवत् । यथा हि अग्निः पूर्व स्वाश्रयं दहतीन्धनादिकमेवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वधक(वध्य )मेवावधेन योजयति ... तदेतदसत् ... यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता, ज्वलनोऽपि एतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव प्राणातिपातोऽपि हि प्रमत्तेन ... क्रियमाण: कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः ...... तत्र कः प्रसङ्गो वध्यस्याधर्मेण ? ...... दृष्टान्तधर्मी चानेकधर्मा तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ सम. स्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्प આ જ પ્રમાણે પાંચ આનન્તર્યસભાગ (=આનન્તર્ય સમાન) છે. તે માત્ર ઈતીદૂષણ, ૨ નિયતિપતિતબંધિસત્વમારણ, ૩ શિક્ષમારણ, ૪ સંધાયદ્વારહારિકા=સંઘલાભમાર્ગ વિઘાત, ૫ સ્તૂપભેદ. આ સંબંધી અધિક વર્ણન અભિધમકાશના કર્મનિર્દેશ નામના ૪થા કોશસ્થાનની ૧૬-૧૦૭ની કારિકામાં છે. _1. असदुत्तरं जाति:-को उत्तर ति वामां आवे छे. तिनl १ साधर्म्यसमा, २ वैधय॑समा विगैरे २४, नेहा छे. तमा विकल्पसमा सातभा मेछ. “साधनधर्मयुक्त दृष्टान्ते धर्मान्तर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24