Book Title: Atmanand Prakash Pustak 046 Ank 02
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ वृत्तित्वात् तमतिपातयति विनाशयति जातस्य स्वर( न )स्य संनिरोधादनागतस्योत्पत्ति प्रतिबध्नातीति जीवितेन्द्रियं वा प्राण: कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्य, आत्मनोऽभावात्, न ह्यात्मनः किञ्चित् प्रतिपादकं प्रमाणमस्तीति अन्यस्त्वाह " आयुरूष्माऽथ विज्ञानं यदा कायं जहत्यमी। अपविद्धस्तदा शेते यथाकाष्ठमचेतनम् ॥१॥" इति। - आर्हताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो यथाऽग्निस्पर्शाहाह इति तेषां चैवमभ्युपेयतां परदारदर्शन-स्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिरोलुश्चने कष्टतपोदेशने च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः विसूचिकामरणे चान्नदायिनः प्राणवध. मातृगर्भस्थयोश्च अन्योन्यदुःखनिमित्तत्वात पापयोगः वध्यस्यापि च वक्रियासम्बन्धादग्निस्वाश्रयदाहवदधर्मप्रसङ्गः परेण च कारयतो नाधर्मप्रसङ्गः न हि अग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवान्न बुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति। ___ अत्रोच्यते जैने:-............यदुच्यते परेण 'असञ्चिन्त्य भ्रान्त्या वा मारणं नावद्यहेतुकम्' इत्यत्र प्रतिविधीयते--असञ्चिन्त्य कुर्वतो यद्यवद्यासम्भवः ततो मिथ्यादृष्टेरभावः सुगतशिष्याणाम् यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी 'मिथ्या' इति सञ्चित्य... ...अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणम्, एवं तर्हि निश्चितधियः सांख्यादेः ' इदमेव तत्वम्' इति नावा स्यात् । संसारमोचक-गलकर्तक-याज्ञिकप्रभृतीनां च प्राणवधकारिणाम् 'धर्मः' इत्येवं सञ्चेतयतामधर्मोऽयमित्येवं चासंचेतयतां नावचं स्यादन्याभिसन्धित्वात् । अथैवं मन्वीथाः-सञ्चेतयन्त्येव ते 'प्राणिनो वयं हनाम( हन्मः )' इति सत्यमेतत् , किन्तु नैवं चित्तोत्पादः 'हन्यमानेषु एतेषु अधर्मो भवति' इति संविद्रते च स्फुटमेव सौगताः प्रमादारम्भयोरवश्यंभावी प्राणिवध इति तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः ‘सुगतो. ऽयम्' इत्येवमविधाय( चार्य ) तेषाम् 'अवीचिनरकगमनकारणम(मा)नन्त[य] कमबुद्धित्वा १. मोशनमा १ ०१, २ ससूत्र, संघात, ४ शै२१, ५ भखारीव, तपन, ७ प्रता. પન અને ૮ અવીચિ-આ પ્રમાણે આઠ નરકની માન્યતા છે. (અબુંદ વિગેરે બીજા આઠ શીત न२४॥ ५६५ छ. से ५५५ ध्यानमा सवु) मां सही मामी अवीचि ( नास्ति वीचि-सुखं यत्रेत्यवीचिः) નરક વિવક્ષિત છે. આ સંબંધી સવિસ્તર વર્ણન અભિધર્મકાશના ત્રીજા સ્રોધાતુ નામના કેશસ્થાનમાં છે. ૨. બૌદ્ધદર્શનમાં ત્રણ પ્રકારનાં આવરણ છે. ૧ કમવરણ, ૨ કલેશાવરણ, ૩ વિપાકાવરણ તેમાં આનન્તર્યને કર્માવરણ કહેવામાં આવે છે. જે કાર્ય કરવાથી પ્રાણી અનન્તર જન્મમાં-આગામી જન્મમાં न२४मा पन थाय ते पा५ मन मान-तय हवामां आवे छे. ( अनन्तरम्-पुनर्जन्मनि नरकं गच्छतीति अनन्तरः तस्य भाव आनन्तर्यम् ) मा मानन्तयना पाय है। छ-१ भातृध, २ पितृव, 3 मई६५, ४ संघ, ५ मुशरी२३वित्पाद. तमां पांय मान-तय सौपा भोटु पा५ छ. मा भानतथा माथि न२४मा ! अपन याय छ ( " अवीचौ पच्यते कल्पम् " मे ५६५ ( समयप्रभाय विशेष) सुधी अपायिनरमा विषा अनुभवे छे. अभिधकोश-४ । ९९) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24