Book Title: Atmanand Prakash Pustak 031 Ank 09
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - । IA * *:-* 6* - -* 1: K I.1 *.. *. । આમાનન્દ પ્રકાશ.. મને *-*: * * - *०० NLO ॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु पगत्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति । कारुण्यं क्लिश्यमानेषु। कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयताग्निना दन्दह्यमानमानसेषु हिताहितप्राप्ति परिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु - सत्त्वेषु भावयेत् । तथाहि भावयन हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनन्तरम् ॥ तत्त्वार्थभाष्य-सप्तम अध्याय. मका .*.* * ० * ० । । . * ० * *.* *. ** *००४ । .* ०* *.* - - - - *. ० * PLA 6 * PLAI * 16 Koc* .*ANAL ** -*:-* * *-:-*. * * K पुस्तक ३१ } वीर सं. २४६०. चैत्र. अात्म सं. ३८ ९ अंक है मो. हय-२. હૃદયગત ભાવના જલદી, પ્રવાસ જ પૂર્ણ આ કરવા નવું સહરાનું રણ વચ્ચે, થઈ ઢીલી ગતિ ફરવા. રહ્યો છે જે અતિ ભારી, કરેલા કર્મને માથે સકલ એ છેદવા ઘટના, કરી નિજ આત્મ સંગાથે. નિકાચિત જે ઉદય આવે, છૂટે ના ભેગવ્યા વિણ એ; કરી ઉ–દીરણું બીજા, ક્રમેથી એ ખરી જાએ. નિમિત્ત છે તે ફરે કદિ ના, અતિ આશ્ચર્ય એમાં છે; સમઝ સત્સંગ ચગેથી, જીવન સાફલ્ય તેમાં છે. ૪ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30