________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
।
IA
*
*:-*
6*
-
-*
1:
K
I.1
*..
*.
।
આમાનન્દ પ્રકાશ.. મને
*-*:
*
*
-
*००
NLO
॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु पगत्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति । कारुण्यं क्लिश्यमानेषु। कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयताग्निना दन्दह्यमानमानसेषु हिताहितप्राप्ति
परिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु - सत्त्वेषु भावयेत् । तथाहि भावयन हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनन्तरम् ॥
तत्त्वार्थभाष्य-सप्तम अध्याय.
मका
.*.* * ० * ०
। । . * ० * *.*
*.
** *००४
। .* ०* *.*
-
-
-
-
*.
०
*
PLA
6
*
PLAI
*
16
Koc*
.*ANAL
**
-*:-*
*
*-:-*.
*
*
K
पुस्तक ३१ } वीर सं. २४६०.
चैत्र. अात्म सं. ३८ ९ अंक है मो.
हय-२.
હૃદયગત ભાવના જલદી, પ્રવાસ જ પૂર્ણ આ કરવા નવું સહરાનું રણ વચ્ચે, થઈ ઢીલી ગતિ ફરવા. રહ્યો છે જે અતિ ભારી, કરેલા કર્મને માથે સકલ એ છેદવા ઘટના, કરી નિજ આત્મ સંગાથે. નિકાચિત જે ઉદય આવે, છૂટે ના ભેગવ્યા વિણ એ; કરી ઉ–દીરણું બીજા, ક્રમેથી એ ખરી જાએ. નિમિત્ત છે તે ફરે કદિ ના, અતિ આશ્ચર્ય એમાં છે; સમઝ સત્સંગ ચગેથી, જીવન સાફલ્ય તેમાં છે.
૪
For Private And Personal Use Only