Book Title: Atmanand Prakash Pustak 030 Ank 11 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra 卐 சு www.kobatirth.org रा | श्री पुस्तक ३० આત્માનન્દ આયા. 9 ॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिव्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथकू कि चित् अपि त्वात्मनचिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य आत्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ " रादिशत्र योगशास्त्र स्वोपज्ञविवरण - श्री हेमचन्द्रसूरि. राष्ट्रि SEXSEX वीर सं. २४५९. ज्येष्ट श्रात्म सं. ३८. Acharya Shri Kailassagarsuri Gyanmandir शहरा 55000 YEE મહર્ષિ આત્મારામજી ( આનંદવિજયજી ) સૂરીશ્વર. न्यन्ति. (309) सावली. [2] ગુરૂદેવ શ્રી વિજ્યાન દસૂરીશ્વર નમીએ, જપતા એ નામ પવિત્ર માગ અનુસરીએ; સ્વર્ગારહણ તિથિ આજ અનુપમ જેની, ઉજવીએ સક્રિય ચાગ્ય જયન્તિ તેની. XEEEE For Private And Personal Use Only 5 卐 ११ मो.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28