________________
Shri Mahavir Jain Aradhana Kendra
卐
சு
www.kobatirth.org
रा | श्री
पुस्तक ३०
આત્માનન્દ આયા.
9
॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिव्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथकू कि चित् अपि त्वात्मनचिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य आत्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥
"
रादिशत्र
योगशास्त्र स्वोपज्ञविवरण - श्री हेमचन्द्रसूरि.
राष्ट्रि
SEXSEX
वीर सं. २४५९. ज्येष्ट श्रात्म सं. ३८.
Acharya Shri Kailassagarsuri Gyanmandir
शहरा
55000
YEE
મહર્ષિ આત્મારામજી ( આનંદવિજયજી ) સૂરીશ્વર.
न्यन्ति.
(309)
सावली.
[2]
ગુરૂદેવ શ્રી વિજ્યાન દસૂરીશ્વર નમીએ,
જપતા એ નામ પવિત્ર માગ અનુસરીએ; સ્વર્ગારહણ તિથિ આજ અનુપમ જેની, ઉજવીએ સક્રિય ચાગ્ય જયન્તિ તેની.
XEEEE
For Private And Personal Use Only
5
卐
११ मो.