Book Title: Atmanand Prakash Pustak 028 Ank 09
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NewereGORE HOGYO આમાનન્દ પ્રકાશ. ॥ धंदे वीरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत सेवनीया दयालुता न | विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः | विरहितव्यालीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादि गर्वः।। ततो भविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ॥ ___ उपमिति भवप्रपश्चा कथा-सप्तम प्रस्ताव. | LoCHIKSDADGODowDEOGA पुस्तक २८ । वीर सं. २४५७. फाल्गुन. आत्म सं. ३५.१ अंक ८ मो. Powered Detore exo Keo OKMOONPOOOOOOOOooo श्री शान्तिनाथ स्तुतिः रचयिता-न्यायतीर्थ मुनि हिमांशुवि. “अनेकान्ती" ESEASESE शान्तिजिन स्तुतिः -- शान्तिः शान्ति । दद्यात् शीघ्रम् ॥ १ 'अत्युक्ता' मातिना छन। 'खो' नामना प्रथम मां आशय छे. साना मुख ४ हा प्रस्ताथा यायचे, ते पैड या पहे . या 'बी' છન્દને કેટલાક આચાર્યો ઈન્ટ પણ કહે છે. જુઓ સર્વજ્ઞકલ્પ શ્રી હેમચન્દ્ર | प्रसुनु स्वा५ टयुक्त छन्दोऽनुशासनम् अध्याय २ सूत्र ५ 'अत्युक्तायां गौ बी'...पद्ममित्येके। " वीरं देवं नित्यं वन्दे " नामनी प्रसिद्ध स्तुति पशु આજ છન્દમાં સમજવી. આ છ%ના દરેક પાદમાં ૨ ગુરૂ વર્ણ હોય છે. For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30